SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ पराशरस्मृतिः। [ षष्ठोवतच्छिद्रं तपश्छिद्रं यच्छिद्रं यज्ञकर्मणि । सवं भवति निच्छिद्र ब्राह्मणैरुपपादितम् ॥५६ ब्राह्मणा जङ्गमं तीर्थं निर्जलं सर्वकामदम् । तेषां वाक्योदकेनव शुद्धयन्ति मलिना जनाः ॥६० ब्राह्मणा यानि भाषन्ते भाषन्ते तानि देवताः । सर्ववेदमया विप्रा न तद्वचनमन्यथा ॥६१ अन्नाद्ये कीटसंयुक्त मक्षिकाकीटदूषिते । अन्तरा संस्पृरोच्चापरतदन्नं भरमना स्पृशेत् ॥६२ भुञ्जानो हि यदा विप्रः पादं हस्तेन संपृरेत्। उच्छिष्टं हि स वै भुङ्क्ते यो भुङ्क्ते भुक्तभाजने ॥६३ पादुकात्थो न भञ्जीत पर्य्यक संस्थितोऽपिवा । शुना चाण्डालरयो वा भोजनं परिवर्जयेत् ॥६४ पक्कान्नञ्च निषिद्धं यदन्नशुद्धिस्तथैव च । यथा पराशरेणोतं तथैवाह. वदामि वः॥६५ मितं द्रोणाढकस्यान्नं काकश्वानोपघातितम् । केनैतच्छुद्धयते चान्न ब्राह्मगेभ्यो निवेदयेत् ॥६६ काकश्वानावली इन्तु द्रोणान्नं न परित्यजेत् । वेदवेदाङ्गविविधर्मशास्त्रानुपालकैः ॥६७ प्रस्था द्वात्रिंशतिद्रोणः स्मृतो द्विप्रस्थ आढकः । ततो द्रो गाढकस्यान्नं श्रुति मृतिविदो विदुः ॥६८ काकश्वानावलीढं तु गवाघ्रातं खरेण वा । स्वल्पमन्नं त्यजेद्विप्रः शुद्विद्रणाढके भवेत् ॥६६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy