SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ६४५ ऽध्यायः] प्राणिहत्याप्रायश्चित्तवर्णनम् । भासकाककपोतानां सारीतित्तिरिघातकः । अन्तर्जले उभे सन्ध्ये प्राणायामेन शुध्यति ।।४ गृध्रश्येनशिखिग्राहचासोलूकनिपातने । अपक्काशी दिनं तिष्ठेत्रिकालं मारुताशनः ।।५ वल्गुणीचटकानाञ्च कोकिलाखञ्जरीटकान् । लावकारक्तपादांश्च शुद्धचन्ते नक्तभोजनात् ।।६ कारण्डवचकोराणां पिङ्गलाकुररस्य च । भारद्वाजनिहन्ता च शुद्धथते शिबपूजनात् ।।७ भेरुण्डश्येनभासञ्च पारावतकपिजलान् । पक्षिणामेव सर्वेषामहोरात्रेण शुध्यति ।।८ हत्वा नकुलमार्जारसजगरडुण्डुभान् । कृशरं भोजयेद्विप्रान् लोहदण्डब्च दक्षिणाम् ।।६ शल्लकीशशकागोधामत्स्यकाभिपातने । वृन्ताकफलभोक्ता च यहोराण शुध्यति ॥१० वृकजम्बूकमृक्षाणां तरक्षणाञ्च घातने । तिलप्रस्थ द्विजे दद्याद्वायुभक्षो दिनत्रयम् ।। ११ गजगवयतुरङ्गानां महिषोष्ट्रनिपातने । शुद्वयते सप्तरात्रेण विप्राणां तर्पणेन च ॥१२ मृगं रुरु वराहञ्च अज्ञानाद्यस्तु घातयेत् । अफालकृष्टमश्नीयादहोराण शुध्यति ॥१३ एवं चतुष्पदानाञ्च सर्वेषां वनचारिणाम् । अहोरात्रोषितस्ष्टेिजपन् वै जातवेदसम् ।।१४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy