________________
१४४
[षष्ठी
पराशरस्मृतिः। कर्ण नेत्रे मुख घ्राणे हिरण्यशकलं क्षिपेत् । अग्निहोत्रोपकरणं गात्रो शेपं प्रविन्यसेत् ।।२१ अमौ स्वर्गाय लोकाय स्वाहेति च धृताहुतीः । दद्यात् पुत्रोऽथवा भ्राता ह्यन्ये वापि स्वधर्मिणः ।।२२ यथा दहनसंस्कारस्तथा कार्य विचक्षणैः । इंडशन्तु विधिं कुर्य्याब्रह्मलोके गतिध्र वम् ।।२३ ये दहन्ति द्विजास्तन्तु ते यान्ति परमां गतिम् । अन्यथा कुम्यते किञ्चिदात्मबुद्धिप्रबोधिताः ॥२४ भवन्त्यल्पायुपगते वै पतन्ति नरके ध्रुवम् ॥२५ इनि पाराशरे धर्मशानं पञ्चमोऽध्यायः ।
॥ अथ पष्ठोऽध्यायः ॥
प्राणिहत्याप्रायश्चित्तवर्णनम् । अनः परं प्रवक्ष्यामि प्राणिहत्यासु निस्कृतिम । पराशरेण पूर्वोक्ता मन्वर्थऽपि च विस्मृताम् ।।१ हममारमक्रोच्चांश्च चक्रवाकं सकुक्कुटम । जालपादश्च शरभमहोराण शुध्यति ॥२ बलाकाटिट्टिभानाञ्च शुकपारांवतादिनाम । आटिनाञ्च वकानाञ्च गुद्धयते नक्तमोजनात् ॥३