SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ . .. .... इत्याख्यातेचतैः सर्वैःसमुदायेनभूपतिः । वीक्षितःप्रातरायासीत्तत्र,सौवस्तिकोऽपि सः ॥ ६६ ॥ व्याजहाराथदेवास्मद्गृहेजैनमुनीउभौ । स्वपक्षेस्थानमप्राप्नुवन्तौ,संप्रापतुस्ततः ॥ ६७ ॥ मया च गुणगृह्यत्वात्, स्थापितावाश्रये निजे । भट्टपुत्राअमीभिर्मे,प्रहिताश्चैत्यपक्षिभिः ॥ ६८ ॥ अत्रादिशत मेथूणं, दण्डं वाऽत्रयथार्हतम् । श्रुत्वेत्याह स्मितं कृत्वा, भूपालः समदर्शनः ॥ ६९ ॥ मत्पुरेगुणिनोऽकस्माद्देशान्तरतआगताः। वसन्तः केन वार्यन्ते ?, को दोषस्तत्र दृश्यते ? ॥ ७० ॥ अनुयुक्ताश्च ते चैवं, प्राहुः शृणु महिपते ।। . पुरा श्रीवनराजाऽभूत्,चापोत्कटवरान्वयः ॥ ७१ ॥ स बाल्ये वर्द्धितः श्रीमद्देवचन्द्रेणसूरिणा । नागेन्द्रगच्छभूद्धारप्राग्वराहोपमास्पृशा ॥ ७२ ॥ पंचासराभिधस्थानस्थितचैत्यनिवासिना । पुरं स च निवेश्येदमत्र, राज्यंदधौनवम् ॥ ७३ ॥ वनराजविहारंच,तत्रास्थापयतप्रभुं । कृतज्ञत्वादसौतेषां,गुरूणामर्हणव्यधात् ॥ ७४ ॥ व्यवस्था तत्र चाकारि, सङ्घ ने नृपसाक्षिकम् । संप्रदाय विभेदन, लाघवं न यथा भवेत् ॥ ७५ ॥ - -
SR No.032637
Book TitleKhartar Matotpatti
Original Sutra AuthorN/A
AuthorGyansundar Maharaj
PublisherRatnaprabhakar Gyan Pushpamala
Publication Year1939
Total Pages166
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy