________________
( २०. तथाहि- "अपाणिपादोह्यमनोग्रहीता। पश्यत्यचक्षुःसशृणोत्यकर्णः ॥ सवेत्तिविश्वं,नहितस्यवेत्ता। शिवोह्यरूपीसजिलोऽवताद्वः ॥५७ ॥ ऊचतुश्चानयोःसम्यगवगम्याथसंग्रहम् । दययाऽभ्यधिकंजैन,तत्रावामाद्रियावहे ।। ५८॥ युवामवस्थितौकुत्रेत्युक्ते,तेनोचतुश्चतौ ।। न कुत्रापि स्थितिश्चैत्यवासिभ्यो लभ्यते यतः ॥ ५९ ।। चन्द्रशालां निजां चन्द्रज्योत्सनानिमलमानसः । सतयोरापयत्तत्र,तस्थतुस्सपरिच्छदौ ॥ ६० ॥ द्वाचत्वारिंशताभिक्षा,दोषैर्मुक्तमलोलुपैः । नवकोटिविशुद्धंचायातं,भैक्ष्यमभुञ्जताम् ॥ ६१॥ मध्याह्नियाज्ञिकस्मात्त,दीक्षितानग्निहोत्रिणः । आहूयदर्शितौतत्र, नियंढौतत्परीक्षया ॥ ६२ ॥ यावद्विद्याविनोदोऽयं,विरश्चेविपर्षदि । वर्त्ततेतावदाजग्मुर्नियुक्ताश्चैत्यमानुषाः ॥ ६३ ॥ ऊचुश्च ते झटित्येव, गम्यतांनगराद्वहिः । अस्मिन्न लभ्यते स्थातुं, चैत्यबाह्यसिताम्बरैः ॥ ६४ ॥ पुरोधाःपाहनिर्णेयमिदंभूपसभान्तरे । इतिगत्वानिजेशानमिदमाख्यातभाषितम् ॥ ६५ ॥