________________
सद्गीतार्थ परीवारौ,तत्रभ्रान्तौगृहे गृहे । विशुद्धोपाश्रयालाभाद्वाचं,सस्मरतुर्गुरोः ॥ ४७ ॥ श्रीमान् दुर्लभराजाख्यस्तत्र चासीद्विशांपतिः । गीष्पतेरप्युपाध्यायो, नीति विक्रमशिक्षणे(णात्) ॥ ४८॥ श्री सोमेश्वरदेवाख्यस्तत्र,चासीत्पुरोहितः । तद्ग हैजग्मतुर्युग्मरूपौ,सूर्यसुताविव ॥ ४९ ॥ तद्वारेचक्रतुर्वेदोच्चारं,संकेतसंयुतौ । तीर्थ सत्यापयन्तौ च, ब्राह्मंपैत्र्यंच दैवतम् ॥ ५० ॥ चतुर्वेदीरहस्यानि,सारिणीशुद्धिपूर्वकम् । ' व्याकुर्वन्तौसशुश्राव,देवतावसरेततः ॥५१॥ तद्ध्वानध्याननिर्मग्नचेताःस्तम्भितवत्तदा । समग्रेन्द्रियचैतन्यं,श्रुत्योरिवसनीतवान् ॥ ५२ ॥ ततोभक्त्यानिजं, बन्धुमाप्यायवचनामृतैः । आहवानायतयोः, प्रेषीत्प्रेक्षाप्रेक्षीद्विजेश्वरः ॥ ५३ ॥ तौ च दृष्ट्वाऽन्तरायातौ, दध्यावम्भोजभूः किमु?। द्विधाभूयाद ( ? ) आदत्त, दर्शनंशस्यदर्शनम् ॥ ५४ ॥ हित्वाभद्रासनादीनि, तद्दत्तान्यासनानि तौ । समुपाविशतांशुद्धस्वकम्बलनिषद्ययोः ॥ ५५ ॥ वेदोपनिषदांजैनश्रुत,तत्वगिराँतथा । वाग्भिः साम्यं प्रकाश्यैतावभ्यधत्तां तदाशिषम् ॥ ५६ ।।