SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ૩૫૮ સમ્રાટ્ સંપ્રતિ किन्तु सामायिकं कर्त्तुं त्वदुक्तमहमक्षमः । तस्मान्मदुचितं किंचिद्धर्मानुष्ठानमादिश ॥ १४८॥ ततः श्रावकधर्मोऽस्य, गुरुभिः प्रतिपादितः । तत्प्रभृत्येव तं कर्तुमादृतोऽसावभून्नृपः ॥१४९॥ तथा हि वंद जिनबिम्बानि, पूजां कृत्वाष्टभेदिकाम् । कुरुते संघसम्मानं, विधत्ते जीवरक्षणम् ॥ १५० ॥ दत्ते दीनादि दानं च, जिनहर्म्याणि सर्वतः । उद्धारयति जीर्णानि, कारयते नवानि च ॥ १५१ ॥ किंबहुना - तदासौ भक्तिसम्पन्नः, स्वराज्ये भूमिमंडलं । जिनचैत्यगृहैर्दिव्यैर्विधापयति भूषितम् ॥ १५२ ॥ येऽपि प्रत्यन्तसामन्तास्तेऽपि तेन मनीषिणा । साधुसन्निधिमानीय, ग्राहिता धर्म्ममुत्तमम् ॥ १५३ ॥ रथयात्रा विचित्राश्च, स्थाने स्थाने प्रवर्तिताः । कर्त्तुं प्रभावनां जैन- शासनस्य गरीयसीम् ।। १५४।। यात्रामहामहः पूर्वमुज्जयिन्यां यतः पुरि । कारितस्तत्र मिलिताः, सामन्ता भणितास्ततः ।। १५५॥ स्वस्थानेषु भवन्तोऽपि, कारयन्तां महामहं। जिनहर्म्येषु मन्यध्वं भो ! यूयं यदि मां प्रभुम् ।। १५६ तथा चोक्तं निशीथभाष्ये— "" 'जह मं जाणह सामिं, समणाणं पणमहा सुविहियाणं । दव्वेण मे न कर्ज, एवं खु कथं पियं मज्झ ॥ १ ॥ वीसजिया य तेणं, गमणं घोसावणं सरज्जेसु । साहू सुहविहारा, जाया पच्चंतिया देसा " ।। २॥ " घोषणा मातोद्धोषणारूपाम् " अणुजाणे अणुजाई, पुप्फारुहणाई उकिरणगाई | पूयं च चेइयाणं, तेऽवि सरज्जेसु कार्रिति || ३ || अनुयानं रथयात्रा तत्रानुयाति स राजा समस्तसामन्तादिपरिवृतः । पुष्पारोहणानि माल्यारोपणानि ' उकिरण गाई ' इति रथपुरतः पुष्पवृष्ट्यादिरूपाणि । पूजां च चैत्यानां सपर्यां च जिनबिम्बानां राजा करोति । तच्च दृष्ट्वा तेऽपि प्रत्यन्तनृपा अन्धद्रविड महाराष्ट्रादिस्वामिनः स्वराज्येषु सर्व कार्रिति उपलक्षणत्वात्कुर्वन्ति कारयन्ति चेत्यर्थः । रजन्याः पश्चिमे यामे, सुखसुप्तोत्थितो नृपः । धर्म्मजागरिकां जाग्रच्चिन्तयामास सोऽन्यदा ।। १५७ प्रवर्त्तयामि साधूनां सुविहार विधित्सया । अन्धाद्यनार्यदेशेषु, यतिवेषधरान् भटान् ॥ १५८ ॥
SR No.032628
Book TitleSamrat Samprati Yane Prachin Jain Itihasni Pramanikta
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherKhengarji Hiraji Co
Publication Year1940
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy