SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३०० સમ્રા સંપ્રતિ भोक्ता जातः। एकदा रथयात्रार्थ आगतं श्रीआर्यसुहस्तिहरिं दृष्ट्वा जातिस्मरणं ज्ञानं उत्पनं । तत आगत्य गुरुणां पृष्टं-" हे स्वामिन् ! अव्यक्तसामायिकस्य किं फलं?" ततो गुरुमिः प्रोक्तं-" राज्यादिकं।" ततो विशेषतः प्रत्ययो जातः। गुरुमिः अपि उपयोगेन ज्ञातः तस्य पूर्वभवः प्रतिबोधितश्च, गृहीतः श्रावकधर्मः । ततः संप्रतिभूपेन [१,२५,०००]सपादलक्षनवीनप्रासादा:कारिताः, सपादकोटिबिम्बानि[१,२५,०००००] कारयित्वा प्रतिष्ठापितानि । [१३,००० ]* त्रयोदशसहस्राः जीर्णोद्धाराः कारिताः। [९५००० ] पश्चनवतिसहस्रपित्तलप्रतिमाः कारिताः । सप्तशतानि [७०० ] दानशाला सत्राकारशाला मण्डिताः। देवगृहप्रतिमादिभिः त्रिखण्डामपि पृथिवीं मण्डितां अकरोत् । करं मुक्त्वा पूर्वसाधुवेषधारिस्ववण्ठप्रेषणादिना अनार्यदेशान् अपि साधुविहारयोग्यान् अकरोत् । अनार्यदेशीयभूपान् जैनधर्मरतान् अकरोत् । पुनः ये वस्त्रपात्रअन्नदधिदुग्धघृतादिकं प्रासुकद्रव्यविक्रयं कुर्वन्ति, तेषां संप्रतिभूपेन ज्ञापितं-" भो ! साधूनां अग्रे सर्व ढौकनीयं, यच्च ते साधवो लान्ति तत् तेभ्यो देयमेव । भवतां च तन्मूल्यं मम कोष्ठगारिक० प्रच्छन्नं दास्यति । तैः तथा कृतं, साधुभिः अशुद्धमपि शुद्धबुद्धथा गृहीतं । संप्रतिभूपः श्रीआर्यसुहस्तिहरिप्रतिबोधित एवंविधो बभूव । एवंविधाः श्रीआर्यसुहस्तिसूरयः चारित्रं प्रतिपाल्य स्वर्ग जग्मुः ९॥ (कल्पसूत्रकल्पलता) ATTA * પૃ. ૨૯૯ ઉપર છત્રીસ હજાર જિનાલયોનો જીર્ણોદ્ધાર કર્યો તેમ જણાવ્યું છે જ્યારે અહીં તેર હજાર જણાવેલ છે, તે મતાંતર જાણવો. ૩૬૦૦૦ની સંખ્યા વધારે ગણનાપાત્ર છે.
SR No.032628
Book TitleSamrat Samprati Yane Prachin Jain Itihasni Pramanikta
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherKhengarji Hiraji Co
Publication Year1940
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy