________________
૧૬૩
॥ ७८५॥
॥ ७८६ ॥
॥ ७८७॥
॥७८८॥
॥ ७८९॥
॥७९०॥
છો નંદ ધનનંદ મગધમાં ભયંકર દુકાળ अह भणइ थूलभद्दो, गणियापरिमलसमप्पियसरीरो । सामी कयसामत्थो, पुणो अ मे विण्णवेसामि अह भणति नंदराया, केण समं दाई तुज्झ सामत्थं । को अण्णो वरतरतो निम्मातो सबसत्थेसु कंबलरयणेण ततो, अप्पाणं सुट्ठ संवरिताणं । अंसणि निण्हयंतो, असोगवणियं अह पविट्ठो जेत्तियमे दिण्णं, तेत्तियमेत्तं इममि भूतत्ति (१)। एत्तो नवरि पडामो, सोव ( सवे ) मीणाउलघरंमि आणा रजं भोगा, रण्णो पासंमि आसणं पढमं । सवत्त इमं न खमं, खमं तु अप्पखमं काउं केसं परिचितंतो, रायकुलाओ य जे परिकिलेसे । नरएसु य जे केसे, ता लुंचति अप्पण केसे तं विय परिहियवत्थं छेत्तूणं कुणइ अग्गतोआरं । कंवल रणोय गुंठिं, काउं रण्णो ठियं पुरतो एयं मे सामत्थं, भणइ अवणेहि मत्थोतोगठिं। तो णं केसविहूणं, केसेहिं विणा पलोएति अह भणइ नंदराया, लाभो ते धीर नत्थि रोहियणं । बाटं ते भाणिऊणं, अह सो संपत्थितो तत्तो अह भणइ नंदराया, वच्चइ गणियाघरं जइ कहिंचि । तो णं असच्चवादि, तीसे पुरितो चिथाएमि (१) सो कुलपरिसामिद्धि, गणियघरसंतियं च सामिद्धिं । पाएण पणोल्लेउं, नीति णगरा अणवयक्खो जो एवं पवइओ, एवं सज्झायज्झाणउज्जुत्तो। गारवकरणेण हिओ, सीलभरुवहणधोरेओ जह जह एही कालो, तह तह अप्पावराहसंरद्धा । अणगारा पडणीते, निसंसयं उववेहिति
॥ ७९१॥
॥ ७९२॥
॥ ७९३ ॥
॥ ७९४॥
॥७९५॥
॥ ७९६ ॥
॥ ७९७॥