________________
૧૬૨
॥ ७७२॥
॥ ७७३॥
॥ ७७४॥
॥ ७७५ ॥
॥ ७७६॥
।
॥ ७७७॥
સમ્રાષ્ટ્ર સંપ્રતિ वोच्छंति य मयहरया, अणागता जेय संपती काले । गारवियथूलभदंमि, नाम नठाई पुवाई अह विण्णविंति साहू, सगच्छया करिय अंजलि सीसे । भद्दस्स ता पसियह, इमस्स एकावराहस्स रागेण व दोसेण व, जं च पमाएण किंचि अवरद्धं । तं मे सउत्तरगुणं, अपुणकारं खमावेति अह सुरकरिकरउवमाणबाहुणा भद्दबाहुणा भणियं । मा गच्छह निछंतं ( १ ), कारणमेगं निसामेह रायकुलसरिसभूते, सगडालकुलम्मि एस संभूतो।। दुहराउ चेव पुण्णो, निम्मातो सबसत्थेसु कोसा नामं गणिया, समिद्धकोसा य विउलकोसा व । जीए घरे उवरठो, रतिसंवेसं विवेसंमि बारस वासा य उत्थो, कोसाए घरंमि सिरघरसमंमि । सोऊण य पिउमरणं, रण्णो वयणं निगच्छी (१) तिगिच्छिसरिसवण्णं, कोसं आपुच्छए तयं धणियं । खिप्पं खु एह सामिय, अहमं नहु वायरासेहं भवणोरोह विसको. छज्झइ चंदो व सोमगंभीरो। परिमलसिरिं वहतो, जोहानिवहं ससी चेव भवणाउ निग्गओ सो, सारंगे परियणेण कल्डिंतो । मत्तवरवारणगओ, इह पत्तो राउलं हारं अंतेउरं अइगतो, विणीयविणओ परित्तसंसारो। काऊण य जयसद्दो, स्नो पुरतो ठितो आसि अह भणइ नंदराया, मंतिपयं गिण्ह थलभद्द महं । पडिवजसु तेवट्ठाई, तिण्णि नगरागरसमाई रायकुलसरिसभूए, सगडालकुलंमि तं सि संभूओ। सत्थेसु य निम्मातो, गिण्हसु पिउसंतियं एवं
॥ ७७८ ॥
॥७७९ ॥
॥ ७८०॥
॥ ७८१ ॥
॥ ७८२ ॥
॥ ७८३ ॥
॥ ७८४॥