SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ૧પ૯ ॥ ७३३॥ ॥ ७३४॥ ॥ ७३५॥ ॥ ७३६॥ ॥ ७३७॥ ।। ७३८ ॥ છો નંદ ધનનંદ :: મગધમાં ભયંકર દુકાળ बारसविहसंभोगे, वजए तो तयं समणसंघो । जं ने जाइज्जतो, नवि इच्छसि वायणं दाउं सो भणति एव भणिए, जसभरितो अयसभीरुतो धीरो । एक्केण कारणेणं, इच्छं मे वायणं दाउं अप्पटे आउत्तो, परमटे सुट्ट दाई उजुत्तो। नविहं वायरियबो, अहंपि नवि वाहरिस्सामि पारियकाउसग्गो, भत्तद्वितो व अहव सेजाए । नितो व अहंतो वा, एवं मे वायण दाहं बादति समणसंघो, अम्हे अणुयत्तिमो तुहं छंद । देहि य धम्मावादं तुम्हं छंदेण घेच्छामो जे आसी मेहावी, उज्जुत्ता गहणधारणसमत्था । ताणं पंचसमाई, सिक्खगसाहूण गहियाई वेयावच्चगरा से, एक्के कस्सेव उठिया दो दो । भिक्खंमि अपडिबद्धा, दिया य रतिं च सिक्खंति ते एग संघ साहू, वायणपरिपुच्छणाए परितंता । वाहारं अलहंता, तत्थ य जं किंचि असुणंता उज्जुत्ता मे हावी, सद्धाए वायणं अलभमाणा। अह ते थोवा थोवा, सवे समणा विनिस्सरिया एको नवरि न मुंचति, सगडालकुलस्स जसकरो धीरो । नामेण थूलभद्दो, अविहीसाधम्मभद्दोत्ति सो नवरि अपरितंतो, पयमद्धपयं च तत्थ सिक्खंतो। अन्नेह भद्दबाहुं, थिरबाहुं अट्ठवरिसाई सुंदर अठपयाई, अहिं वासेहिं अट्ठमं पुवं । मिंदति अभिण्णहियतो, आमेलेउं अह पवत्तो तस्स विदाई समत्तो; तब नियमो एव भद्दबाहुस्स । सो पारिततवनियमो, वाहिरिउं जे अह पवत्तो ॥ ७३९ ॥ ॥ ७४०॥ ॥ ७४१॥ ॥ ७४२॥ ॥ ७४३॥ ॥ ७४४ ॥ ॥ ७४५ ॥
SR No.032628
Book TitleSamrat Samprati Yane Prachin Jain Itihasni Pramanikta
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherKhengarji Hiraji Co
Publication Year1940
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy