________________
૧૫૮
સમ્રાટ્ સંપ્રતિ
ते दाईं एकमेक्कं, गयमयसेसा चिरं स दट्ठूणम् । परलोगगमणपच्चागय व मण्णंति अप्पाणम्
ते बिंति एकमेकं, सज्झाओ कस्स कित्तिओ धरति । दि हु उक्काणं अहं नट्ठो हु सज्झातो
जं जस्स धरह कंठे, तं परियट्टिकण सबेसिम् । तो हिं पिंडिताई, तहियं एकारसंगाइम् ते बिंति सवसारस्स, दिट्ठिवायस्स नत्थि पडिसारे । कह गएण विणा य, पवयणसारं धरेहामो
सो विच चौदसवी बारसवासाई जोगपडिवनो । देज न व देख वा वायणंति वाहिप्पर ताव
संघाडएण गंतूण, आणितो ( णत्तो ) समणसंघवयणेणं । सो संघथेरपमुहिं, गणसमुहेहिं आभट्ठो
तं अजका लियजिणो, वीरसंघो तं जायए सवो । पुसुयकम्म ( कम ) धारय पुवाणं वायणं देहि सो भणति एव भणिए, असिडकिलिठ्ठएण वयणेणं । न हुता अहं समत्थो, इहि मे वायणं दाउं
समणस्स भद्दबाहुस्स, नवरि चौहसवि अपरिसेसाई । वाई अणत्थ य उ, न कहिंणिवि ( ० हिंवि) अत्थि पडिसारो ॥ ७२४ ॥
अप्पठ्ठे आउत्तस्स, मज्झ किं वायणाए कायवं । एवं च भणिय मेत्ता, रोसस्स वसं गया साहू अह विष्णविंति साहू, हंचेवसि ( ? ) पाडिपुच्छणं अम्हं । एवं भणतस्स तुहं को दंडो होइ तं मुणसु
॥ ७२० ॥
सो भणति एव भणिए, अविसंनो वीरवयणनियमेण । वज्ञेयो सुयन्हितो ( निन्हवो ) ति अह सबसाहूहिं तं एव जाणमाणो, नेच्छसि ने पाडिपुच्छयं दाउ | तं ठाणं पत्तं ते, कहं तं पासे ठवीहामो
॥ ७२१ ॥
॥ ७२२ ॥
॥ ७२३ ॥
।। ७२५ ।।
॥ ७२६ ॥
॥ ७२७ ॥
॥ ७२८ ॥
॥ ७२९ ॥
॥ ७३० ॥
॥ ७३१ ॥
॥ ७३२ ॥