SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ૧૫૮ સમ્રાટ્ સંપ્રતિ ते दाईं एकमेक्कं, गयमयसेसा चिरं स दट्ठूणम् । परलोगगमणपच्चागय व मण्णंति अप्पाणम् ते बिंति एकमेकं, सज्झाओ कस्स कित्तिओ धरति । दि हु उक्काणं अहं नट्ठो हु सज्झातो जं जस्स धरह कंठे, तं परियट्टिकण सबेसिम् । तो हिं पिंडिताई, तहियं एकारसंगाइम् ते बिंति सवसारस्स, दिट्ठिवायस्स नत्थि पडिसारे । कह गएण विणा य, पवयणसारं धरेहामो सो विच चौदसवी बारसवासाई जोगपडिवनो । देज न व देख वा वायणंति वाहिप्पर ताव संघाडएण गंतूण, आणितो ( णत्तो ) समणसंघवयणेणं । सो संघथेरपमुहिं, गणसमुहेहिं आभट्ठो तं अजका लियजिणो, वीरसंघो तं जायए सवो । पुसुयकम्म ( कम ) धारय पुवाणं वायणं देहि सो भणति एव भणिए, असिडकिलिठ्ठएण वयणेणं । न हुता अहं समत्थो, इहि मे वायणं दाउं समणस्स भद्दबाहुस्स, नवरि चौहसवि अपरिसेसाई । वाई अणत्थ य उ, न कहिंणिवि ( ० हिंवि) अत्थि पडिसारो ॥ ७२४ ॥ अप्पठ्ठे आउत्तस्स, मज्झ किं वायणाए कायवं । एवं च भणिय मेत्ता, रोसस्स वसं गया साहू अह विष्णविंति साहू, हंचेवसि ( ? ) पाडिपुच्छणं अम्हं । एवं भणतस्स तुहं को दंडो होइ तं मुणसु ॥ ७२० ॥ सो भणति एव भणिए, अविसंनो वीरवयणनियमेण । वज्ञेयो सुयन्हितो ( निन्हवो ) ति अह सबसाहूहिं तं एव जाणमाणो, नेच्छसि ने पाडिपुच्छयं दाउ | तं ठाणं पत्तं ते, कहं तं पासे ठवीहामो ॥ ७२१ ॥ ॥ ७२२ ॥ ॥ ७२३ ॥ ।। ७२५ ।। ॥ ७२६ ॥ ॥ ७२७ ॥ ॥ ७२८ ॥ ॥ ७२९ ॥ ॥ ७३० ॥ ॥ ७३१ ॥ ॥ ७३२ ॥
SR No.032628
Book TitleSamrat Samprati Yane Prachin Jain Itihasni Pramanikta
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherKhengarji Hiraji Co
Publication Year1940
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy