SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ પાટલિપુત્રનગરકલ્પ ૧૨૧ नाम्नी तामि स्थाले भोजनं परिवेष्य वातव्यजनं कुर्वन्ती रम्यरूपमालोक्य तस्यामनुरक्तो द्वितीयेऽसि चरकान् प्रेष्य जयसिंह तामयाचिष्ट । सोऽभ्यधाद्-अहं तसा एव ददे खस्वसारं यो मद्गृहाइरे न भवति । प्रत्यहं तां तं च यथा पश्यामि; यावदपत्यजन्म । तावद्यदि मद्हे स्थाता तदा तस्य जामिं दास्यामीति । देवदत्तोऽप्योमित्युक्त्वा शुभेऽह्नि तां पर्यणैषत् । तया सह भोगान् भुञ्जतस्तस्यान्यदा पितृभ्यां लेखः प्रैषि । तं वाचयतस्तस्य नेत्रे वर्षितुमभूणि प्रवृत्ते । ततस्तया हेतुं पृष्टोऽपि यावन्नाब्रवीत् तावत्तयाऽऽदाय लेखः स्वयं वाचितः । तत्र चेदं लिखितमासीद् गुरुभ्याम्-यद्वत्स! आवां वृद्धौ निकटनिधनौ, यदि च नौ जीवन्तौ दिवृक्षसे तदा द्रागागन्तव्यमिति । तदनु सा पतिमाश्वास्य स्वभ्रातरं हठादप्यऽन्वजिज्ञपत् । भर्ना सह प्रतस्थे चोत्तरमथुरां प्रति सगर्भा । क्रमान्मार्गे सा सूनुमसूत । नामास्य पितरौ करिष्यत इति देवदत्तोक्ते परिजनस्तमर्भकमनिकापुत्र इत्युल्लापितवान् । क्रमेण देवदत्तोऽपि स्वपुरी प्राप। पितरौ प्रणम्य च शिशु तयोरार्पयत् । सन्धीरणेत्याख्यां तौ नप्तुः पुनश्चक्राते,तथाप्यन्निकापुत्र इत्येव पप्रथेऽसौ । वर्द्धमानश्च प्राप्ततारुण्योऽपि भोगांस्तृणवद्विधूय जयसिंहाचार्यपार्श्वे दीक्षामग्रहीत् । गीतार्थीभूतः प्रापदाचार्यकम् । अन्यदा विहरन् सगच्छो वार्द्धके पुष्पभद्रपुरं गङ्गातटस्थं प्राप्तः । तत्र पुष्पकेतुनृपस्तद्देवी पुष्पवती तयोयुग्मजौं पुष्पचूलः पुष्पचूला चेति पुत्रः पुत्री चाभूताम् । तौ च सह वर्द्धमानौ क्रीडन्तौ च परस्परं प्रीतिमन्तौ जातौ । राजा दध्यौ-ययेतो दारको वियुज्यते तदा नूनं न जीवतः; अहमप्यनयोविरहं सोढुमनीशस्तस्मादनयोरेव विवाह करोमीति ध्यात्वा मत्रिमित्रपौरांश्छलेनापृच्छद्-भो यद्रत्नमन्तःपुरे उत्पद्यते तस्य कः प्रभुः? तैर्विज्ञप्तम्-देव ! अन्तःपुरोत्पन्नस्य किं वाच्यम् , यद्देशमध्येऽप्युत्पद्यते रत्नं तद्राजा यथेच्छं विनियुक्ते । कोऽत्र बाधः ? । तच्छ्रुत्वा स्वाभिप्राय निवेद्य देव्यां वारयन्त्यामपि तयोरेव सम्बन्धमघटयन्नृपः । द्वौ दम्पती भोगान् भुतः स्म । राज्ञी तु पत्यपमाने वैराग्यातमादाय स्वर्गे देवोऽभूत् । अन्यदा पुष्पकेतौ कथाशेषे पुष्पचूलो राजाऽभूत् । स च देवः प्रयु. क्तावधिस्तयोरकृत्यं ज्ञात्वा स्वमे पुष्पचूलाया नरकानदर्शयत्तद्दुःखानि च । सा च प्रबुद्धा भीता च पत्युः सवेमावेदयत् । सोऽपि शान्तिकमचीकरत् । स च देवः प्रतिनिशं नरकांस्तस्या अदर्शयत् । राजा तु सर्वांस्तीथिकानाहूय पप्रच्छ-कीदृशा नरकाः स्युरिति। कैश्चिगर्भवासः, कैश्चन गुप्तिवासः, कैरपि दारिद्रयम् , अपरैः पारतन्त्र्यमिति तैर्नरका आचचक्षिरे। राज्ञी तु मुखं मोटयित्वा तान् विसंवादिवचसो व्यसाक्षीत् । अथ नृपोऽन्निकापुत्राचार्यमाकार्य तदेवापाक्षीत् । तेन तु यादृशान् देव्यदर्शयत्तादृशा एवोक्ता नरकाः। राज्ञी प्रोचे १६
SR No.032628
Book TitleSamrat Samprati Yane Prachin Jain Itihasni Pramanikta
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherKhengarji Hiraji Co
Publication Year1940
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy