________________
| श्रीमद्विजयकलापूर्णसूरिस्मृत्यष्टकम्
तत्त्वबोधकलापूर्ण कलापूर्णशशिप्रभम् । कलापूर्णाह्वयं सूरि स्मरामि प्रौढगौरवम् ॥ १ ॥ (अनुष्टुप् ) श्रीमत्तपागच्छनभस्तलेऽसौ, विराजते स्माभिनवः शशाङ्कः । यदर्शनाल्लोकमनःपयोधौ, भावोर्मिवेला न कदाप्यशाम्यत् ॥ २ ॥ (उपजातिः)
जिनवरवरशासनप्रभाव - प्रसरविधौ विधुतुल्यतामुपेतः । श्रुतचरणसुयोगतः पुराण - मुनिवृषभस्मृतिमेष किं न दद्यात् ? ॥ ३ ॥ (पुष्पिताग्रा)
श्रीवीतरागपदपङ्कजभक्तिलीनं, श्रीवीतरागपथसंचरणैकनिष्ठम् । श्रीवीतरागवचनाशयविज्ञमण्यं सूरिं नमामि विजयादिकलादिपूर्णम्॥४॥(वसंततिलका)
ऋजुशुचितनुयष्टिं स्मेरदृष्टिं विशिष्ट - मतनुसुमतिपात्रं हस्त - विन्यस्त - शास्त्रम् । मृदुमधुरवचोभिः शिष्यकान् बोधयन्तं कथमिह विबुधास्तं विस्मरेयुस्तु सन्तम् ? ॥ ५ ॥ (मालिनी) अतन्द्रो जैनेन्द्र - प्रवचनविबोधप्रयतने, प्रबुद्धः शुद्धात्मप्रतिनिहितदृष्टिः शुचिमनाः । सचेतश्चेतांसि स्मितमधुर - दृष्ट्या विकचयन्, कलापूर्णः सूरिः सकलगुणपूर्णः स जयतु ॥ ६ ॥ (शिखरिणी)
अध्यात्म - प्रतिपादिशास्त्रनिचय - स्वाध्यायसम्पादित - शुद्धान्तःकरण - प्रवाहिसरस - स्निग्धोक्तिशीतांशुभिः । शैत्यं सुज्ञमनस्सु शीतकरवत् सम्पादयन् सूरिराट्, सत्यं धर्मकलाकलापसकलोऽपूर्वोऽभवच्चन्द्रमाः ॥ ७ ॥ (शार्दूलविक्रीडितम्)
जन्मस्थानं यदीयं मरुविषयफलोदीति तीर्थं प्रसिद्धं, संसारं यौवनस्थः स्वजनपरिवृतस्त्यक्तवान् मोह - जेता । गच्छे श्रीमत्तपाख्ये श्रमणगणयुतोऽराजत प्रौढतेजा, योगीन्द्रं तं मुनीन्द्रं प्रणमत सुजनाः श्रीकलापूर्णसूरिम् ॥ ८ ॥ (स्रग्धरा )
- रचयिता : मुनिः भुवनचन्द्रः (पार्श्वचन्द्रगच्छाधिपः)