________________
३४२ ]
સાલકી કાલ
१२४. षट्तकललनाविलासवसतिश्वश्च तपोऽहतिस्तत्पट्टोदयचन्द्रमाः समर्जानि श्रीनेमिचन्द्रः प्रभुः । निःसामान्यगुणैर्भुवि प्रसृमरेः प्रालेयशैलोज्ज्वलै
ad कणभोजिनों मुनिपते व्यर्थे मतं सर्वतः ॥
(भो. . हेसाई, "जैन साहित्य संक्षिप्त इतिहास," पृ. २७७, टी. ३१५ )
१२५. देवानन्दमुनीश्वर पदपङ्कज सेवकषट्चरणः ।
ज्योतिःशास्त्रमकार्षीद् नरचन्द्राख्यो मुनिप्रवरः ||
विशेष भाटे ओो अं. प्रे. शाह. " जैन साहित्यका बृहद् इतिहास," मा. ५,
पृ. १७४- १७५.
१२९. तस्यो ( उदयचन्द्रस्यो ) पदेशात् देवेन्द्रसूरिशिष्यलवो व्यधात् । न्याससारसमुद्धारं मनीषी कनकप्रभः ॥
[ *
१२७. श्रीजिनेश्वरसूरीणां पादाम्भोजमधुवतैः । श्री देवमूर्त्यपाध्यायैर्निर्मितैषा प्रशस्तिका ||
- प्रशस्ति
- जेस. भा. ग्रं. सू., पृ. १०