________________
१२
]
ભાષા અને સાહિત્ય
[
४.
११२. श्रीमद्वीसलदेवगूर्जरधराधीशेऽधिपे भूभुजा
पृथ्वीं पालयति प्रतापतपने श्रीस्तम्भतीर्थे पुरे । चक्षुःशीलकरत्रयोदश(१३१२) मिते संगत्सरे वैक्रमे काव्यं भव्यतमं समर्थितमिदं दीपोत्सवे वासरे ।।
-अभयकुमारचरित, प्रशस्ति, श्लो. ४७ ११३. श्रीवीजापुरवासुपूज्यभवने हैमः सदण्डो घटो
यत्रारोप्यथ वीरचैत्यमसिधत् श्रीभीमपल्ल्यां पुरि ।
तस्मिन् वैकमवत्सरे मुनिशशित्रेतेन्दुमाने (१३१७) चतु. दश्यां माघसुदीह चाचिगनृपे जावालिपुर्या विभौ ॥
-चंद्रतिलक उपा., श्रावकधर्मप्रकरण टीका ५४. ओ, “नेतर साहित्य मन मनो' ५५ खेम. ११५. श्रीदेवानन्दसू रभ्यो नमस्तेभ्यः प्रकाशितम् । सिद्धसारस्वताख्यं यैर्निजं शब्दानुशासनम् ॥
प्रशस्ति, -लो. १६ ११६. संतत् तेर सत्तावीस ए (१३२७) माह मसवाडइ, गुरुवारि आवीय दसमि पहिलइ पखवाडइ.
कडी ११८ ११७. तेरस : अठवीसे वरिसे.................. विहिया.
प. ग्रं. सूची, पृ. १८० ११८. गोयमचरियकुलयं रइयं .........अट्ठावनस्य वरिसस्स ।
-प. ग्रं. सूची, पृ. २६७ ११८. वादिश्रीदेवसूरेगगनगगविधौ बिभ्रतः शारदाया
नाम प्रत्यक्षपूर्व सुजपदमृतो मङ्गलावस्य सूरेः । पादद्वन्द्वारविन्देऽम्बुमधुपहिते भृङ्गभृङ्गीं दधानो
वृत्तिं सोमोऽभिरामामका कृतिमतां वृत्तरत्नाकरस्य ॥ १२०. सुमो . म. गांधी, शिक्षा (प्रायान शुभती सस्त ०५।२५)'
"पुशतर५," पृ. 3, पृ. ४०-४४. १२१. ४ अंबालाल प्रे. शाह, 'जैन साहित्य : बृहद् इतिहास,' भा. ५, पृ. १९८. १२२. श्रीजि-प्रभसूरीणां साहाय्योद्भिन्नसौरभा ।
श्रुतावुतंपतु सतां वृत्तिः स्याद्वादमजरी ॥ ८॥ स्यावा मंजरी, प्रशस्ति १२३. यो वाजपेय य बने। बभूव सम्राट् का बृहस्पतिसा स्थपतित्वमार ।
यो द्वादशाहय बनेऽग्निचिदप्यभूत् सः श्रीचण्डुपण्डित इमा विततान टीकाम् ॥