________________
३३८ સેલંકી કાલ
. ८१. तत्क्रमिको देवप्रभसूरिः किल पाण्डवायनचरित्रम् ।
श्रीधर्मसारशास्त्रं च निर्ममे सुकवितिलकः ॥ १३ ॥ ८२. निर्वाणाध्वरविं कथां नवरसां निर्वाणलीलावती
सूत्रं वृत्तियुतं कथानकमहाकोशस्य संवेगकृत् । तर्कन्यायविलासनकचतुरं सनीतिरत्नाकर तके यो विदधे धियां बलनिधिः संविज्ञचूडामणिः ॥
-चंद्रतिलक उपाध्याय, अभयमारचरित्र, प्रशस्ति, लो. ५ ८३. तहि णयह भत्थि गोद्दहय णामु, णं सग्गु विचित्त सुरेस-धामु.
... ... ... ... ... ... ... ... ... ... ... ... ... ... तहि चालुकसि णय जाणउ पालइ कण्णणरिंद पहाणउ । बारहसयह ससत्तवयारीहि (१२७४) विक्कमसंवच्छरहो विसालिहि;
गयहिमि भद्दकायहो पक्खंतरि. गुरुवासरम्मि चउद्दसिवासरि ।। ८४. श्रीदेवानन्दसूरिदिशतु मुदमसौ लक्षणाद् येन हैमा
दुधृत्य प्राज्ञहेतोविहितमभिनवं सिद्धसारस्वताख्यम् । शाब्दं शास्त्रं यदीयान्वयिकनकगिरिरथानकल्पद्रुमश्च श्रीमान् प्रद्युम्नसूरिविंशदयति गिरं नः पदार्थप्रदाता ॥ ३२८॥
-प्रभावकचरित, महेन्द्रसूरिचरित १५. बारससयछासढे विकमसंवच्छरे देवाणंदरिहिं पइहि ।
ठावि च चेइए पसिद्धं कोकापासनाहु त्ति ॥ -विविधतीर्थकल्प, पृ. ७८ 18. अजिह्मपरमब्रह्मरवेरुदयदीपकः । प्रभोदयप्रभोः शब्दब्रह्मोल्लासः प्रकाशताम् ॥ २ ॥
पत्तनस्थप्राचीनजनभाण्डागारीय-ग्रन्थसूची, पृ. २७९ ८७. तदीयसिंहासनसार्वभौमः सूरीश्वरः श्रीनरचन्द्रनामा ।
सरस्वतीलब्धवरप्रसादस्त्रविद्यमुष्टिन्धयधीबभूव ॥ टिप्पनमनघराघवशास्त्र किल टिप्पनं च कन्दल्याम् ।
सारं ज्योतिषमभद् यः प्राकृतदीपिका चक्रे ॥ १५॥ ५८. सरस्वती नमस्कृत्य यन्त्रकोद्धारटिप्पणम् ।
करिष्ये नारचन्द्रस्य मुग्धानां बोधहेतवे ।। ४. ब्रह्मप्रवरो महावनधरो वेणीकृणोऽमरः ।।
-हम्मीरमहाकाव्य, प्रशस्ति, लो. ३१