________________
ભાષા અને સાહિત્ય
१९ भु' |
७१. संवत ए बार एकताक (१२४१ ) ;
फागुण पंचमिई एड कीड ए.
७२. भा. ह. हेसाई, "जैन २ अवियो,” सा. १, ५. ७४
७३. सिरिरयणसिंहसूरी भारणसिहरम्मि आरुहेऊणं ।
अपणु सासणं भो जंवर जिणसासणे सारं ॥ ५५ ॥ बारस उण उत्ताले (१९४९) इसाहे सेयपंचमिदम्भि | अहिलवाडनयरे विहिग्रमिणं अपसरणत्थं ||
७४. आनन्दसूरिरिति तस्य बभूव शिष्यः
पूर्वोऽपरः कामधरोऽमरचन्द्रसूरिः । लो ३, पूर्वाभि बाग्रेऽपि निर्दलितवादिगजौ जगाद
यो व्याघ्रसिंहशिशुकाविति सिद्धराजः ॥ ४ ॥ उत्तरार्ध
७५. अकारि गुणचन्द्रेण वृत्तिः स्व- परहेतवे । देवसूरिकमाम्भोजचञ्चरीकेण सर्वदा ॥
७१.
' अपभ्रंशकाव्यत्रयी' प्रस्तावमा पृ. ६५-७० ७७. श्रीघनेश दे सूरिर्देवेन्द्रारूगः स्वभक्तितः । पुण्याय चरितं चक्रे श्रीमच्चन्द्रप्रभप्रभोः || ७८. यद्वाग्गङ्गा त्रिभिर्मागैस्तर्क - साहित्य - लक्षणैः । पुनाति जीयाद् विजयसिंहसूरः स भूतले ॥
6
१२३८) मां शत-पदिका १२१८ (४. स. ११९२) मां, १२९३ (४. स. १२०७) मां ખીન મહેદ્રસૂરિ પ્રસિદ્ધ ' अनेकार्थ कोश' ७५२
,
[ ३३७
- धर्माम्युदय काव्य, पृ. १८८
- प्रशस्ति, श्लो. १
- प्रशस्ति, श्लो. ७
૭૯. આ સમયમાં એ મહેદ્રસૂરિ જાણવામાં આવ્યા છે : એક અચલગચ્છના ધ ઘાષસૂરિના શિષ્ય અને સિંહપ્રભસૂરિના ગુરુ મહેદ્રસૂરિએ
સ. ૧૨૯૪(ઈ. સ.
नाम अथनी रचना मेरी छे भने भन्स छीक्षा स. १२३७ ( ४. स. ११८१ ) मां, मायार्य यह स ने स्वर्गवास स. १३० (४. स. १२५३) मां थयेस छे. આ. હેમચ`દ્રસૂરિના શિષ્ય હતા, જેમણે હેમચ'દ્રના अनेकार्थ कैरवकौमुदी' नामनी टी अश्या छे.
6
આ એ મહેદ્રસૂરિ પૈકી આ અચલગચ્છીય મહેદ્રસૂરિ હાવાનેા વિશેષ સભવ છે.
- प्रशस्ति, श्लो. ८
८०. अं. प्रे. शाह, "जैन साहित्यका बृहद् इतिहास" भा. ५, पृ. १९७
सो. २२