________________
સેલફી ફાલ
यया दत्ते गौरहद कृतिनः कस्य न मुदम् ॥
३३६ ]
- राजीमतीप्रबोध नाटक, प्रस्तावना, "लो. ३
५८. यत्सूक्ति श्रवणातिथिं विरचयन् विश्वो मनस्वी जनः ।
- मुद्रित कुमुदचंद्र नाटक, प्रस्ताबना, श्लो. ७ १०. श्रीहेमचन्द्रसूरिशिष्येण वर्धमान गणिना कुमारविहारप्रशस्तौ काव्येऽमुष्मिन् पूर्व घड कृतेऽपि कौतुकात् षोडशोत्तरं शतं व्याख्यानं चक्रे ।
११. श्रीश्रीचन्द्रमुनीन्द्रो विबुधेन्दुमुनिश्व तस्य वंदयौ द्वौ । यौ लाटदेशमुद्रामुज्झित्वा जगृहतुर्दीक्षाम् ॥
- न्यायकंदली पंजिका तथा प्राकृत द्वयाश्रयवृत्ति - प्रशस्ति
१२. स तत्त्वोपप्लवग्रन्थाभ्यासोपन्यासमातनोत् ।
- प्रभाव कचरित, पृ. १३६, श्लो. १०१
66
?
१३. अं. प्रे. शाह. जैन साहित्यका बृहद् इतिहास, भा. ५, पृ. २३
[ 3.
<
>
૬૪. એ ગ્રંથ સિદ્ધરાજવન · નામક હશે, કેમકે તેઓ ममैव सिद्धराजवर्णने " નોંધીને ઉદાહરણ આપે છે,
१५. षण्मासान्ते तदाचाम्बा प्रसादो भूपतः पुरः । देवसूरिप्रभुं विज्ञराजं दर्शयति स्म च
॥ ६५ ॥
—' प्रभावकचरित 'भां वादिदेवसूरिचरित'
१९. श्रीमान् दुर्लभराजस्तदपत्यं बुद्धिधाम सुकविरभूत् । यं कुमारपालो महत्तमं क्षितिपतिः कृतवान् ॥
6
१७. कुमरवालह निवह रज्जमि मणहिल्लवाडइ नयरि अनणुसुयणनुहयसंगंमि ।
सोलुत्तर बारस (१२१६) कत्तियंमि तेरसिसमागंभि
आणि क्खित्तसोम दिणि सुप्पवित्तिलग्गंमि ।
एहु समत्थिउ कहवि परियणसाहज्जमि ||
१८. मोहरानपराजय, पृ. ९३-९५
१४. किं दुष्करं भवतु तत्र मम प्रबंधे यात्रातिनिर्मलमतिः सतताभियुक्तः । भद्रेश्वरः प्रवरयुक्तिसुधाप्रवाहो रत्नप्रभश्च भजते सहकारिभावम् ॥
७०. तत्पट्टे श्रीजिनपतिसूरिर्जज्ञेऽथ पञ्चलिङ्गी यः ।
श्रीसंधपट्टकमलं विवृत्य चक्रे बुधाश्चर्यम् ॥
- लक्ष्मी तिलकगणि, अभयकुमारचरितप्रशस्ति, श्लो. १६