________________
१२ भु] ભાષા અને સાહિત્ય
[ 336 ४०. स्ववाक्पाकेन यो वाचा पाकं शास्त्यपरान् कवीन् । स्वयं हरिहरः सोऽभूत् कवीनां पाकशासनः ॥
-कीर्तिकौमुदी, सर्ग १, लो. २५ ११. मुधा मधु मुधा सीधु मुधा सोऽपि सुधारसः ।
___ आस्वादित मनोहारि यदि हारिहरं वचः ॥ -प्रबन्धकोश, पृ. ५८ १२. एकेनैव दिनेन यः कवयितुं शकः प्रबन्धेषु यद्वाचः कर्कशतर्कशाणनिशिताश्छिन्दन्ति वैण्डिकान् ।
-शंखपराभव व्यायोग, लो. ६ ६३. मेमनी गु२५२५२॥ विश यो "प्राचीन जैन लेखसंदोह," . २, पृ. ८४,
खेम ९४. ५४ जीयाद् विजयसेनस्य प्रभोः प्रातिभदर्पणः । प्रतिबिम्बितमात्मानं यत्र पश्यति भारती ॥
-उदयप्रभसूरि, धर्माभ्युदयकाव्य, सर्ग १, लो. १. मुनेविजयसेनस्य सुधामधुरया गिरा।
भारतीमजुमनीरस्वरोऽपि परुषीकृतः ॥ -कीर्तिकौमुदी, सर्ग १, *लो. २३ ५५ रिचयति वस्तुपालश्चुलुक्यसचिवेषु कविषु च प्रवरः । न कदाचिदर्थग्रहण श्रीकरणे काव्यकरणे वा ॥
-सोमेश्वर, आबु प्रशस्ति (शुम, मा. २, २५ १६७), "लो. १४ ११. जम्भोजसम्भव सुता वक्त्राम्भोजेऽस्ति वस्तुपा ठस्य । यद्वाणी रणितानि श्रूयन्ते सूक्तिदम्भेन ।
-सोमेश्वर, उल्लाघराघवनाटक, अंक ८, प्रशस्ति, लो. १ ५७. श्री शालिदासस्य वचो विचार्य नैवान्यकाव्ये रमते मतिमें । किं पारिजातं परिहत्य हन्त भृङ्गालिरामन्दति सिन्धुवारे ॥
, स. १, को. ३५ ४८. यस्यास्ते मुखपङ्कजे सुखमृवां वेदः स्मृतीयं
स्त्रेता सद्मनि यस्य यस्य रपना सून च सूक्तामृतम् । राजानः त्रियमजयन्ति महतां यत्पूजया गूर्जराः कर्तुं तस्य गुणस्तुतिं जगति कः सोमेश्वरस्येश्वरः ॥
पस्तुपाल (मोमेश्वर, उल्लाघापन, प्रस्तावना, श्लो. ८)