________________
RU]
ભાષા અને સાહિત્ય सूत्राणामतिगाम्भीर्यान्मितभेदाच कुत्रचित् ॥
झूणानि संभवन्तीह केवलं सुविवेकिभिः । । सिद्धान्तानुगतो योऽर्थः सोऽस्माद् प्रायो न चेतरः ॥
-भगवतीसूत्रवृत्ति-प्रशस्ति, लो. १-३. ३२. भाचाम्लतपसः कष्टात् निशायामतिजागरात् । ___ अत्यायासात प्रभोर्जले रक्तदोषो दुरायतिः ॥
-प्रभावकचरित, अभयदेवसूरिचरित, लो. १३० 33. C. D. Dalal, A Catalogue of Manuscripts in the Jain Bhandars
at Jesalmere, p. 19 ar. थारापद्रपुरीयगच्छतिलकः पाण्डित्यसीमाऽभवत्
सूरि रिगुणैकमन्दिरमिह श्रीशालिभद्राभिधः । तत्पादाम्बुजषट्पदेन नमिना संक्षेपसंप्रेक्षिणः पुंसः मुग्धधियोऽधिकृत्य रचितं सहिप्पणं लध्वदः ॥ पश्चविंशतिसंयुक्तरेकादशसमाशतैः (११२५)। विक्रमात् समतिकान्तेः प्रावृषीदं समर्थितम् ॥ ૫એમ કહેવાય છે કે એક શ્રાવકે વિ. સં. ૧૧૪૯ માં જિનમંદિરની પ્રતિષ્ઠા કરાવી.
ત્યારે વાદીભ ચંદ્રપ્રભસૂરિ જેવા મોટા આચાર્ય હોવા છતાં એણે આ. મુનિચંદ્રસુરિને પ્રતિષ્ઠા માટે લઈ જવાની માગણી કરી. આ. ચંદ્રપ્રભને આમાં પોતાનું અપમાન લાગ્યું તેથી એમણે “સાધુઓ પ્રતિષ્ઠા ન કરાવે અને પૂનમે પાખી પાળે એવી નવી પ્રરૂપણ કરી “પૂર્ણિમાગચ્છ” ચલાવ્યું. આ. મુનિચંદ્રસૂરિએ
आवश्यक (पाक्षिक) सत्तरी' नाम ५५ २थाने सधने सन्मानी ३५५। 3. १. प्राग्वाटान्वयसागरेन्दुरसमप्रज्ञः कृतज्ञः क्षमी वाम्मी सूक्तिसुधानिधानमजमि श्रीपालनामा पुमान् । यं लोकोत्तरकाव्यरञ्जितमतिः साहित्यविद्यारतिः श्रीसिद्धाधिपतिः कवीन्द्र इति च भ्रातेति च व्याहरत् ॥
-सोमप्रभाचार्य, कुमारपालप्रतिबोध-प्रशस्ति, लो. ' 8. एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः । श्रीपालनामा कविचक्रवर्ती प्रशस्तिमेतामकरोत्प्रशस्ताम् ॥ २०॥
...., . २, ५ १४७. K. पुत्रस्तस्य कुमारपालनृपतिप्रीतेः पदं धीमता