________________
३३४]
લકી કાલ मुत्तंसः कविचक्रमस्तकमणिः श्रीसिद्धपालोऽभवत् ॥ कुमारपालप्रतिषोध-प्रशस्ति, लो. 36. व्याकरण पञ्चाङ्गं प्रमाणशासां प्रमाणमीमांसा ।
छन्दोऽलड्कृतिचूडामणी च शास्त्रे विभुळधित ॥ एकार्थानेकार्था देश्या निर्धण्ट इति च चत्वारः । विहिताश्च नामकोशा भुवि कविता नट युपाध्यायाः ॥ व्युत्तरषष्टिशलाकानरेतिवृत्तं गृहिव्रतविचारे । अध्यात्मयोगशास्त्रं विदधे जगदुपकृतिविधित्सुः ॥ लक्षण-साहित्यगुणं विदधे च द्वथाश्रयं महाकाव्यम् । चक्रे विशतिमुच्चः स वीतरागस्तवानां च ॥ इति तद्विहितग्रन्थसंख्येव नहि विद्यते । नामापि न विदन्त्येषां मादृशा मन्दमेधसः ॥
–प्रभावकचरित, हेमचन्द्रसूरिचरित, श्लो. .८३४-८३० १०. भी... सा"जैन साहित्य सक्षित तिहास" ५. ३२२-323; से
__. सांस।, “तिहासनी 31," पृ. २६-३२ ४१. देवोऽयं कलधौतजः शशिशिलास्तम्भा अमी पुत्रिका
सेयं चञ्चलककणा गृहमिदं नाटयस्य दृश्यावधि । व्याख्यासंसदिय विराममकरोनिर्माय यां सूत्रकृत्
त्रैलोक्याभुतमीक्षतां पुनरमुं राजेव चित्रालयम् ॥-कुमारविहारशतक, "लो. १ ४२. “नन्वस्मिन्नणहिल्लपाटकमुकुटमणौ श्रीशान्त्युत्सवदेवगृहे भगवतो नामेयस्य ... महामात्यसंपत्करप्रवर्तिते यात्रामहोत्सवे समुत्सुकः सामन्तजन: प्रत्यग्रप्रयोगदर्शनाय।"
-कर्णसुन्दरी, . ४३. हरिभद्रसूरिरचिताः श्रीमदनेकान्तजयपताकाद्याः ।
ग्रन्थनगा विबुधानामप्यधुना दुर्गमा येऽत्र ॥ सत्पञ्जिकादिपया विरचनया भगवता कृता येन । मन्दधियामपि सुगमास्ते सर्वे विश्वहितबुद्धया ।।
___-मुनिसुंदरसूरि, गुर्वावली, "लो. ६८-६ ४४. भी. इ. सा, “ साहित्यमा सक्षिप्त छतिहास," पृ. २७३। ४५. मलयगिरि, आवश्यकसूत्रवृत्ति, पृ. ११ ४९. तत्र प्रस्तुतोपाङ्गस्य वृत्तिः श्रीमलयगिरिकृताऽपि संप्रति कालदोषेण व्यवच्छिन्ना।
-जंबूदीपप्रज्ञप्ति, पृ. २; वणी, जिनरत्नकोश, पृ. १३०-१३