________________
સોલંકી કાલ
२०. ' उत्तराध्ययनसूत्र', शान्त्याचार्यटीका-प्रशस्ति, लो. १-३ २१. प्रभावकचरित, शांतिसूरिचरित, लो. ६-३० २२. अणहिलपुरे श्रीमद्भीमभूपालसंसदि । शान्तिसूरिः कवीन्द्रोऽभूद् वादिचक्रीति विश्रुतः ॥ २१॥
-प्रमावकचरित, पृ. १३३ २३. अथ प्रमाणशास्त्राणि शिष्यान् द्वात्रिंशतं तदा ।
अध्यापयन्ति श्रीशान्तिसूरयश्चैत्यसंस्थिताः ॥ ७० ।। प्रमेदा दुःपरिच्छेद्या बौद्धतर्कसमुद्भवाः ।
तेनावधारिताः सर्वेऽन्यप्रज्ञानवगाहिताः ॥ ७३ ॥ -प्रभावकारित, पृ. १३५ २४. 'सकयकव्वस्सत्यं जेण न जाणंति मंदबुद्धीया ।
सव्वाण वि सुहबोहं तेण इमं पाइयं रइयं ॥ ३ ॥ गूढत्य-देसिरहियं सुललियवनेहिं गंपियं रम्मं ।
पाइयकव्वं लोए कस्स न हिययं सुहावेइ ॥ ४॥ २५. बी. २. १५डिया, 'पाध्य मापाय। अने साहित्य, ५. १०६ २९. 1. AL. वे, 'गु तना सस्कृत साहित्य॥३॥,' J. G. R. S., Vol xx, ___No. 4, p. 2 २७. अणहिलपाटकनगरे श्रीमद्रोणाख्यसूरिमुख्येन । पण्डितगणेन गुणवत् प्रियेण संशोधिता चेयम् ॥
-औपपातिकसूत्रवृत्ति-प्रशति, लो. । २८. प्रतापाक्रान्तराजन्यचक्रचक्रेश्वरोपमः ।
श्रीभीमभूपतिस्तत्राभवद् दुःशासनार्दनः ॥ ५॥ शास्त्रशिक्षागुरुद्रोणाचार्यः सत्याक्षतव्रतः । ..
अस्ति क्षात्रफुलोत्पन्नो नरेन्द्रस्यास्य मातुलः ॥ ६॥ -प्रभावकचरित, पृ. १५१ २४. “ ततोऽसौ अपि भगवद् गुणसौरभाकृः स्वसानिध्ये प्रभोरासनं दापयति ।"
गणधरसार्धशतक, पत्र १४ ३०. " अहो केन गुणेन एष अस्मभ्यमधिकः येन भस्मन्मुख्योऽपि अयं द्रोणाचार्यः . ____ अस्य एवंविधमादरं दर्शयति ।"
-गणधरसार्धशतक, पत्र १४ 31. “ सत्संप्रदायहीनत्वात् सदूहस्य वियोगतः ।
सर्वस्वपरशास्त्राणामदृष्टेरस्मृतेश्च मे ॥ भावनानामने कत्वात् पुस्तकानाम शुद्धितः ।