________________
२२२)
ઈતહાસની પૂર્વભૂમિકા १००. सहस्रभुजभृच्छ्रीमान्कार्तवीर्याऽभवत्प्रभुः।
अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः ॥ स तु रत्नाकरवती सद्वीपां सागराम्बराम् । शशास सर्वा पृथिवीं हैहयः सत्यविक्रमः ॥
महाभारत १३, १३७, ३-४ एको बाहुसहस्रेणावगाहे स महार्णवम् । करोत्युवृत्तवेगां तु नर्मदां प्रावृडुद्धताम् ॥ तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ । भवन्त्यतीव निश्चेष्टाः पातालस्था महासुराः॥
मत्स्यपुराण ४३, ३२-३३ १०१. वायुपुराण ९४, ४५-४७ १०२. ३, ११७