________________
७१०
કાશ્યપ સંહિતા-સિદ્ધિસ્થાન
S५२ २ वात-पित्ताधि भने पित्त- | हिक्काश्च वर्धन्ते सप्रमीलकाः ॥ विधुः फल्गुश्च तो ४॥धि:- सन्निपात २४ा छ, तमान नाम्ना सन्निपातावुदाहृतो। इलेष्मानिलाधिको यस्य मनु विधु' तथा 'शु' नामे | सन्निपातः प्रकुप्यति ॥ तस्य शीतज्वरो निद्रा क्षुत्तष्णाઆયુર્વેદમાં કહ્યા છે.
पार्श्वनिग्रहाः॥ शिरोगौरवमालस्यमन्यास्तम्भप्रमीलकाः । કફવાતાધિક સન્નિપાત જ્વરનાં લક્ષણે
उदरं दह्यते चास्य कटिबस्तिश्च दूयते । सन्निपातः स .....................सन्निपातः सुदारुणः॥
विज्ञेयो मकरीति सुदारुणः ॥ वातोल्बणः सन्निपातो न माणसन ३ तथा वातषिनी यस्य जन्तोः प्रकुप्यति । तस्य तृष्णा ज्वरो ग्लानिः मधितावाणे सन्निपात प्रीय पाम छ, पार्श्वरुग् दृष्टिसंक्षयः ॥ पिण्डिकोद्वेष्टनं दाह ऊरुसादो તેનામાં આ લક્ષણે થાય છેઃ શીતજવર,
बलक्षयः । सरक्तं चास्य विण्मत्रं शूलं निद्राविपर्ययः॥ निद्रा, क्षुधा-वधु ५७ती भूम, त२२, ५७मां
निर्भिद्यते गुदं चास्य बस्तिश्च परिगृह्यते । आयम्यते सोनु Baij, मायानुसारेपाः, मास,
मिद्यते च हिक्कते विलपत्यपि ॥ मूर्च्छते स्फायते रौति મન્યા” નામની ગળાની નાડીનું સજજડપણું
नाम्ना विस्फारकः स्मृतः। पित्तोल्बणः सन्निपातो यस्य
जन्तोः प्रकुप्यति ॥ तस्य दाहो ज्वरो घोरो बहिरन्तश्च થવું, મૂઢતા, ઉદરમાં દાહ અને કેડમાં
वर्धते । शीतं च सेवमानस्य कुप्यतः कफमारुतौ ।। તથા બસ્તિ-મૂત્રાશયમાં-વેદનારૂપ લક્ષણો
ततश्चनं प्रबाधन्ते हिक्वाश्वासप्रमीलिकाः। विसूचिका થાય છે અને તે સન્નિપાત અતિશય
पर्वभेदः प्रलापो गौरवं क्लमः ॥ नाभिपार्श्वरुजा तस्य દારુણ ભયંકર હોય છે. ૩૨
स्विन्नस्याशु विवर्धते ॥ विद्यमानस्य रक्तं च स्रोतोभ्यः વિવરણ: આ મલેક તૂટક મળે છે; તેમાં
संप्रवर्तते ॥ शूलेन पीडयमानस्य तृष्णा श्वासः प्रबाधते । કફ-વાતાધિક સન્નિપાતનાં જે લક્ષણ ગ્રંથકારે
असाध्यः सन्निपातोऽयं शीघ्रकारीति कथ्यते ॥ न हि કહ્યાં હશે, તે ત્રુટક થયેલાં છે, તેથી અહીં ઉપર
जीवत्यहोरात्रमनेनाविष्टविग्रहः । कफोल्बणः सन्निपातो અનુવાદમાં જે લક્ષણો લખ્યાં છે, તે “ભાલકિ”
यस्य जन्तोः प्रकुप्यति ॥ तस्य शीतज्वरः स्वप्नगौरवाતંત્રના આધારે લીધાં છે; અહીં જે ગ્રંથાંશ
लस्यतन्द्रिकाः। छर्दिमूर्छातृषादाहतृष्णारोचकहृद्ग्रहाः॥ ત્રટિત જણાય છે, તેને વિષય માધવ નિદાનના |
ष्ठीवनं मुखमाधुर्य श्रोत्रवाग्दृष्टिनिग्रहः । श्लेष्मणो निग्रहं સન્નિપાત પ્રકરણની બે ટીકા મધુકેશ તથા આતંક
चास्य यदा प्रकुरुते भिषक् ॥ तदा तस्य भृशं पित्तं દર્પણમાં આમ લખેલ છે અને તે બન્ને ટીકાકારોએ
कुर्यात् सोपद्रवं ज्वरम् । निगृहीते तु पित्ते च भृशं પણ તે વિષય “ભાલકિ તંત્રના આધારે જ ઉતાર્યો
वायुः प्रकुप्यति ॥ निराहारस्य सोऽत्यर्थ मेदोमजास्थि છે; તે “ભાલુકિ” તંત્રમાં એ વિષયને લગતા જે
बाधते । अथात्र स्नाति भुक्ते वा त्रिरावं नेव ગ્લૅકે, (શાર્દૂલ છંદમાં છે) તેઓને પણ અમે
जीवति । मेदोगतः संनिपातो ह्युल्बणः परिकीर्तितः । सडी माम लतार्या छे; म, 'आमो ह्याहार
कामान्मोहाच्च लोभाच्च भयाच्चापि प्रपद्यते । मध्यदोषात् प्रथममुपचितो हन्ति वहिं शरीरे, श्लेष्मत्वं याति
हीनाधिकैर्दोषैः संनिपातो यदा भवेत् । तस्य रोगास्त भुक्तं सकलमपि ततोऽसौ कफो वायुदुष्टः । स्रोतांस्या
एवोक्ताः प्रायो दोषबलाश्रयाः ॥'-मालारना था पूर्य रुन्ध्यादनिलमथ मरुत्कोपयेत्पित्तमन्तः, सम्मूच्छा
પ્રથમ આમ-અપકવ અન્નરસ જે સંગ્રહ પામે છે, તે न्योऽन्यमेते प्रबलमिति नृणां कुर्वते सन्निपातम् ॥ वात
શરીરમાં જઠરાગ્નિને નાશ કરે છે–જઠરના અગ્નિને તે पित्ताधिको यस्य सन्निपातः प्रकुप्यति। तस्य ज्वरोऽङ्गमर्दस्तृट् तालुशोषप्रमीलको ॥ आध्मानतन्द्रारुचयः
ઓછા કરી નાખે છે, તેથી એ આમદોષવાળો માણસ, श्वासकासभ्रमश्रमाः । पित्तश्लेष्माधिको यस्य सन्निपात: 7 8 माय छ, ते पधाय मारा १३५ ४ प्रकुप्यति ॥ अन्तर्दाहो बहिः शैत्यं तस्य तन्द्रा च
જાય છે અને પછી તે કફ, વાયુથી દુષ્ટ બની वर्धते । तुद्यते दक्षिणं पार्श्वमुरःशीर्षगलग्रहः ॥ निष्ठीवे- पाये खोताने सरी छ; तेथा ये ४५, वायुने स्कफपित्तं च कृच्छात्कण्डूश्च जायते । विड्भेदश्वास- ३°धी-।। है छे; मेम ते वायु, २४ न सहर