SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ કાશ્યપસંહિતા-સિદ્ધિસ્થાન ૬૮૪ । विमला अमोघकल्याणी; य इमां विद्यां शुचिरावर्तयति सन्ध्ययोः पूतो भवति, नास्य सर्वभूतेभ्यो भयं भवति य एनां शुचिरहन्यहनि जपति बहुपुत्रो बहुधन आयुष्माननमीवा सिद्धार्थश्व भवति, य इमां विद्यां श्राद्धे आया हयत्यक्ष यमस्य पितरश्च श्राद्ध अवतार्यन्ते । य इमां गोमध्ये जपेद् बह्रयोऽस्य भवन्ति गावः । इमां स्त्रियमृतुस्नातां श्रावयते गर्भिणी भवति य इमां गर्भिणीं श्रावयति पुत्रवती भवति । य इमां कृच्छ्रसव श्रावयत्याशु मुच्यते । य इमां म्रियमाणपुत्र श्रावयति जीवत्पुत्रा भवति । यत्र चैव वेश्मनि सर्पान् रक्षांसि च गुह्यकान् वा विद्यात् तत्र सर्षपानशताभिमन्त्रितानवकिरेत्, सर्वे नश्यन्ति । यो वा द्विष्यात् तस्य वा द्वारेsafaiद्यः पूर्वमाक्रामति, स आर्तिमाप्नोति । दुर्गेषु जपतस्तस्करमृगव्यालभयं न भवति । रूपे रूपेऽश्वमेधफलमवाप्नोति । सर्वतीर्थेषु स्नातो भवति । सर्वोपवासाः कृता भवन्ति । सर्वाणि दानानि दत्तानि भवन्ति । अर्थविद्या, नचैता मूहेत् । नमो मातङ्गस्य ऋषि (वर्य ) स्य सिद्ध कस्य नम आस्तीकस्य, तेभ्यो नमस्कृत्वा इमां विद्यां प्रयोजयामि, सा मे विद्या समृद्ध्यतां, सत्थव हिलि मिलि महामिलि कुरुट्टा अट्टे मम तुम्पिसे करटे गन्धारी केयूरि भुजङ्गमि ओजहारि सर्वपच्छेदनि अलगणिलगणि पंसु मसि afaकाकण्डि हिलि हिलि बिडि बिडि अट्टे मट्टे अजिट्टे कुक्कुकुक्कुमति स्वाहा । इत्येतया मतङ्गविद्यया शमीमयीनां समिधानमष्टशतं पालाशीनामश्वत्थमयीनामष्टशतं श्वेतानां पुष्पाणामष्टशतं सर्वपाणामग्निवर्णानामष्टशतं घृतं तैलं वसामित्युपकल्पय, समध्वाज्य मैकध्यमालोड्य, युगपत्तिस्रः समिधो हुत्वा मन्त्रान्ते चाज्यं जुहोति एवमष्टशतं हुत्वा प्रतिसरं लक्ष्मणापुत्रञ्जीवफलसमुद्रफेनप्रतिप्रथिता (तं ) लम्बा (म्बं) ग्रह प्रीवासुशुक्तिजीवोर्णानां रुद्रमातङ्गया विद्ययाऽभिमन्त्रय कण्ठे विसर्जयेत् । अथैषा विद्या रुद्रमातङ्गी भवति । नैनामूहेत् । 'नमो भगवतो रुद्रस्य मातङ्गि कपिले जटिले रुद्रशामे रक्ष रक्षेमं रिरक्षुमाज्ञापयेति स्वाहा । ' इत्येतया रुद्रमातङ्गया प्रतिसरं बध्नीयात् । बद्धे प्रतिसरे प्रजावरणं बद्धं भवति । नास्याः सर्वभूतेभ्यो भयं भवति, आशा समृद्धयते, जीवत्पुत्रा सुभगा चाविधवा च भवति । ततः स्विष्टकृतं हुत्वा, यथा पूर्वोक्तं शान्ति जपित्वा महाव्याहृतिभिर्हुत्वा, देवतामभ्यर्च्य विस, बलिं कृत्वा - ग्निमभ्युक्ष्य, तूष्णीं ब्राह्मणान् साधून् पुत्रवत आयुष्मतश्चान्नवासोदक्षिणाभिरभ्यर्च्य तत उपवसेत् । तत्सर्वमाहवनमुपसंगृह्य चतुष्पथे वोदके वा क्षीरवृक्षे वा निदधाति । एवमेतेन विधिना प्रजावरणं बद्धं भवति, नास्याः प्रजा न भवतीत्याह भगवान् कश्यपः ॥ अत ऊर्ध्व सप्तरात्रं प्राजापत्यं चरुं पयसि तं प्रजापतये जुहुयात्, पूर्वोक्तं गोघृतमित्येके । प्रजाकामपशुकामाssयुष्कामानामिति वा ॥ ८० ॥ હવે અહી થી અમે ( ગર્ભ પાત કે ગર્ભ સ્રાવ न थ लय ते भाटेना ) वरगंध मना उपदेश उरी छीमे. अर्ध गर्मियी स्त्रीने गर्भ आठमा भहिना पहेला नाश पा छे-सवी लय छे, ते अटाववा भाटे सगर्भा स्त्रीने आडमा महिना पडेसां ते অ'ध बांधवो लेई मे, या माइंभो महिना वीती गया पछी म अंध बांधवानी જરૂર રહેતી નથી. હે વૃદ્ધજીવક! શ્રદ્ધાળુ, ધર્મ ક્રિયામાં તત્પર-સગર્ભા થયેલી સ્ત્રીઓને ત્રણ દિવસના उपवास उरावी, वैद्य पोते या उपवासी रही पवित्र अर्ध ने तेखोना गलने स्थिर ४२वा भाटे आ आवरध बांधवो लेई मे. તે બધન બંધાઈ જાય ત્યારે એ ખંધનની અધિષ્ઠાત્રી જાતહારિણી-રેવતી દેવીને ઇષ્ટ हक्षिणाओ। अर्पशु मेरी पूजवा लेई से, तेथी ये देवी, मे सगल खीने (सांगा आयुषवाणी ) अन्न आये थे; ते भाटे तेना पूजननी सामग्री, मे सगल स्त्री, पाते रोहिणी नक्षत्रमां स्नान ने रे એ નિમિત્ત કરવાનું રૅાહિણીસ્નાન પશુ
SR No.032596
Book TitleKashyapsamhita Athva Vruddhajivakiya Tantra
Original Sutra AuthorN/A
AuthorMarich Kashyap Maharshi, Girijashankar Mayashankar Shastri
PublisherSasthu Sahitya Vardhak Karyalay
Publication Year1970
Total Pages1034
LanguageGujarati
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy