SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ वती:८५-अध्याय ? ९८३ माण घो। त्रास पाभी भोटेथी २७१। हि गर्भिण्याः क्षयति प्रागष्टमान्मासात्, अत भांछ. १जी तमा प्रथम पावण मगडे ऊर्ध्व प्रतिषेधस्तस्पान्यत्र । वृद्धजीवक ! श्रद्धाछ, पछी ते जने १२, निद्रा धेन, नानां धर्मक्रियावतां त्रिरात्रोपोषितानां भिषक्सुस्ती, भाथान। तपारा, शरीरमा २॥ मह छुचिरुपोषितः प्रजावरणं बनीयात् ; बद्धे चैनां सा , मतिशय शि , पाजाय। थवा, दक्षिणाभिरिष्टाभिरर्चेत्, सा ह्यस्याः प्रजाः १धु ५३ती त२२, भतिसार, सवा महा प्रयच्छति । तत्र संभारा रोहिणीस्नानस्नाता। , ताना शेष, शमांय, माद स्नपनमप्येके रात्रौ चेत् कुर्याद् गृहेषु, दिवा ५४, मा शटर तय, ता. पांडण चेदरण्येऽनुगुप्तमुभयं दिग्बन्धं कृत्वाऽऽत्मरक्षामत्र तथा भताना राज थाय छे. वणी ते विधायारभेत् तत्कर्म । अथ शुचौ देशे गोचर्ममा नया ४२, २७या ४२ छ, घी मात्रं गोमयेनाद्भिश्च स्थण्डिलमुपलिप्य भिषगपाउाय छ, हा छ, 6धरस पायछ. हतवासाः स्नाताऽलङ्कृतःप्राङ्मुख उपस्पृश्योछी। माय छ भने क्षवारमात धृतहस्तस्तूष्णीमुपस्पृशेदशब्दवतीभिरफेनाभिमा शीत यई य. ५छी ता से रनुष्णाभिरद्भिाह्मण तीर्थन त्रिः प्राश्नीयात्, नष्णामरान બાળક ચેષ્ટારહિત થઈ જાણે મરી ગયો द्विरोष्ठौ परिमृजेत् , तत्रिरित्येके । अक्षिणी कौँ હોય તે થઈ જાય છે અને વારંવાર " नासिकेऽप्यपानं चोपस्पृशेत् । दुव्य(दृश्ये)महति થંભી જઈ થોડીવાર પછી ભાનમાં આવે सूय स्थण्डिलमभ्युक्ष्य, हिरण्यपाणिर्दर्भपिजूलीછે. એ કારણે તેનું યોગ્ય સમયે પિષણ नां गर्भवतीं गृहीत्वा, तया लक्षणमुल्लिख्य दर्भ पिजुलीमभ्युक्ष्य बहिनिरस्यति, तत्राग्ने प्रणથતું નથી. ધાવણને તે પસંદ કરતા નથી, કેઈ નવા માણસને જોઈ તે બાળક ઘણો यति । यथापूर्वोक्तं परिसमूह्य, परिसंमृक्ष्य, प्रद क्षिणं बर्हिषा परिस्तीग्नेिः पुरस्तात् काञ्चनी ઉદ્વેગ પામે છે અને બિલાડા, નોળિયાં તથા राजतीमुशीरमयीं दर्भमयीं वा प्रतिकृति प्रतिઉંદરોના અવાજ સાંભળી ખૂબ રડવા માંડે ष्ठाप्य कुमारं षष्ठी विशाखं च, दक्षिणतो ब्रह्माછે અને થોડો રોગ હોય તો પણ તેથી णमुत्तरत उदपात्रं, द्वाभ्यां दर्भाभ्यामच्छिन्नाદારુણ પીડા પામે છે, વારંવાર ત્રાસ પામે ग्राभ्यां समाभ्यां विष्टरबद्धाभ्यामाज्यमुत्पूय, છે અને સૂવા છતાં સુખ અર્થાત્ આરામ आज्यमास देवभोजनमसि तेजोऽसि चक्षुरसि ने भावी शो नथी. ७२-७८ श्रोत्रमसीन्द्रियमस्यायुरसि सत्यमसि हविरसीति । જાતહારિણી-રેવતીની ચિકિત્સા જરૂરી છે अथ जुहोति दर्भस्रवेण आघारौ हुत्वा गर्भिणी रूपाण्येतानि संलक्ष्य भेषजं न पृणोति यः। स्त्रियं स्नातामुषितां शुक्लवसनोपसंवीतामलकृतां सोऽपत्यैः कुरुते कार्य स्वप्नलब्धैर्धनैरिव ॥ ७९ ॥ दक्षिणत उदङ्मुखी सुखे पीठेऽथोपवेश्य द्वौ જે માણસ ઉપર કહેલ જાતહારિણી दी हस्ते दत्त्वा, सा तूष्णीमासीत । अथ भिषरेवतीना गाउनवणेन यछत गनुज्ञातो नित्यं होम हुत्वाऽऽज्यभागी हुत्वा तना यात्सा न ४२ तानमा भगवत मातङ्गया विद्यया जुहुयात् । मातङ्गी नाम विद्या धनगम नाशवत ४ हय छ, त प्रमाणे पुण्या दुःस्वप्नकलिरक्षोनी पापकल्मषाभिशापतना सताना नमन भीन. महापातकनाशनी पातकी ब्रह्मर्षिराजर्षिसिद्धनाशपामेछ. ७ चारणपूजिताऽचिंता मतङ्गेन महर्षिणा कश्यपन स्थि२ १२ना२ मने पल पातन पुत्रेण कनीयसा महता तपसोग्रेण पितामहाभयन २ १२२ १२९४मयम | देवासादिता सर्वभयनाशनी सर्वलोकवशीकरणी अत ऊर्ध्व वरणबन्धमुपक्रमिष्यामः । बन्धो | स्वस्तिकरणी शान्तिकरी प्रजाकरी बन्धनी
SR No.032596
Book TitleKashyapsamhita Athva Vruddhajivakiya Tantra
Original Sutra AuthorN/A
AuthorMarich Kashyap Maharshi, Girijashankar Mayashankar Shastri
PublisherSasthu Sahitya Vardhak Karyalay
Publication Year1970
Total Pages1034
LanguageGujarati
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy