________________
લક્ષણાધ્યાય-અધ્યાય ૨૮ મે
૩૪૧
ईषदुन्नतमुदरमशिथिलमकठिनमविपुलं प्रशस्यते, | दारिद्रयाय शुष्कम् , उन्नतं भोगाय, विशालविषमं विषमशीलभोगाय कल्पते, भृशशुष्कमन- स्त्रीणां चातिदीर्घाश्चातिह्रस्वाश्च निन्दिताः। केशपत्यं; स्त्रियाश्चाधस्तादपचितमसिरमतिविपुलमव- | भूमिः स्निग्धा लोहिता निर्मला निर्वणा च लिकमनायुषे, मध्यं नाभेरुपरिष्टादनायषे, एक- प्रशस्यते ॥ वलिकं धन्यं, द्विवलिकं बुद्धिलाभाय, त्रिवलिकं
| मत्तगजवृषभसिंहशार्दूलहंसगतयोऽधिपतयः, सौभाग्याय, चतुर्वलिकं प्रजायुषे, बहुवलिकमध
स्तिमितगतयोधन्याः, चपलगतयश्चपलसुखदुःखम । नाभिः गम्भीरा प्रद
लाभिनः, तिर्यग्गतयस्त्वधन्याः स्खलनाश्चाङ्गक्षिणा वृत्तोत्सङ्गिनी लोमसिरावर्तवर्जिता प्रश-|
विस्फोटिनश्चाप्रशस्ताः । तथा, अतिगौरमतिस्यते, गर्ताकृतिरनुन्नता सुखदुःखकरी, विषमो
कृष्णमतिदीर्घमतिहस्वमतिकृशमतिस्थूलमतिलोनताऽनायुष्या, स्वल्पाकृतिरनपत्या, विदेशस्था
मशमलोमशमतिमृद्वतिकठिनं च शरीरेष्व(रम)प्रव्राजयति, बृहती गम्भीरोन्नताऽऽधिपत्याय ।
| प्रशस्तमुच्यते । तथा बालानां रुषितरुदितस्वप्ननाभ्या प्रायुर्व्याख्यातः । पार्श्व वृत्ते मांसले
प्रजागरक्रोधहर्षविसर्गादानपतिस्थैर्यगाम्भीर्यास्निग्धे अलोमसिरे प्रशस्येते, लोमसिरे प्रव्राज
णि युक्तानि गुणाधिकानि प्रशस्यन्त इति ॥६॥ येते । पृष्ठं सममुपरिविशालमसिरमलोमकमनाव- वृद्ध०१४ ! म भने मन तकं प्रशस्यते, मध्ये निम्नमा युष्मता, निर्भग्नं (खाय-५गना) नम यता, पाता, दुःखभागिनां, संक्षिप्तमनायुषां, लोमशममैत्राणा- सुपण मने तin Palana यात मल्पापत्यानां च । लोमस्कन्धो वणिग्भारजीवी | अधिपति स्वामी अथवा ज्यांय समबहार कितवो रङ्गजीची वा, शुष्कांसो दरिद्रः, तावुभौ | थाय छे. 13 नपाय तो माया थाय दीर्घायुषो कदाचित् प्रव्रजेतामपि; स्निग्धांसः | छे. रेणावा तथा aim नमवाणानु कर्षकः, पीनांस आढ्यः, कठिनांसः शूरः, शिथि- आयुष iyाय छे. रिद्रन नप से लांसोऽस(श)क्तः; उन्नतांसः पुमान् प्रशस्यते, छी५२वी धान्यना शतवीमाकृतिभ्रष्टांसा कन्या; विपरीते तदगुणहानिः । कक्षा- पाय छे. हुभियान। न सूपा वन्नती प्रथलौ पीनौ सव्यञ्जनौ प्रशस्येते. विप-डाय छे. दार-यारना नसण्याना रीतावधन्यौ, भृशलोमशौ च नारीणाम् । तथा । જેવી ગંધવાળા હોય છે. ધોળા અને ગોળ बाहू आनुपूर्योपचितौ गूढारत्नी दीर्धी जानु-नवाणानुमायुष टू डाय छे. शटेस। स्पृशौ प्रशस्येते, सिराततावायुष्मता, पक्ष्म (स)- सिरायेा नारा पराधीन डाय छे. वन्तौ प्रजावताम् , अलिरावप्रजानां, तिर्यसिरौ | निमा व्यसनी दु:भी थाय छे. कृच्छ्रजीविनां, तिलघन्तौ प्रव्राजयतः, मशक- | अत्यत गाण भने नाना ना सुम लक्षणवन्तौ कलहाय । मणिबन्धने स्थूले पुंसः | नागवे. मटनमाणात मध्यम स्थितिप्रशस्येते, तनू स्त्रियाः । उभयोरेव तिस्रो यव- २३ छ. म मोटा, घोणा भने पङ्क्तयोऽच्छिन्नाः प्रशस्यन्ते, प्रथमा धन्या, | यू। नमाण सन्यासी थाय छे. द्वितीया मुख्या, तृतीया प्रजायुषे, सर्वाश्चेद-रना ५१ पुष्ट, सारी प्रतिष्ठावाणा-स्थिर विच्छिन्नाः स्निग्धा व्यक्तगम्भीरलिखिता आधि
અને તળિયામાં ઊર્ધ્વરેખાવાળા હોય છે पत्याय, चतस्रो राजर्षेः, पञ्च षट् शतपुत्रस्य,
તેઓ લાંબા આયુષવાળા અને ધનવાન सप्त देवनिकायानाम् , एकाऽपि चेदविच्छिन्ना व्यक्ता सुखायोपपद्यते ।.....................
थाय छे. ना ५मा साथिया, ७, मण, शम, २, घाउ, थी, २थ, ५y શસ્ત્ર તથા માંગલિક પદાર્થોનાં ચિહ્નો હોય