SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ લક્ષણાધ્યાય-અધ્યાય ૨૮ મે ૩૪૧ ईषदुन्नतमुदरमशिथिलमकठिनमविपुलं प्रशस्यते, | दारिद्रयाय शुष्कम् , उन्नतं भोगाय, विशालविषमं विषमशीलभोगाय कल्पते, भृशशुष्कमन- स्त्रीणां चातिदीर्घाश्चातिह्रस्वाश्च निन्दिताः। केशपत्यं; स्त्रियाश्चाधस्तादपचितमसिरमतिविपुलमव- | भूमिः स्निग्धा लोहिता निर्मला निर्वणा च लिकमनायुषे, मध्यं नाभेरुपरिष्टादनायषे, एक- प्रशस्यते ॥ वलिकं धन्यं, द्विवलिकं बुद्धिलाभाय, त्रिवलिकं | मत्तगजवृषभसिंहशार्दूलहंसगतयोऽधिपतयः, सौभाग्याय, चतुर्वलिकं प्रजायुषे, बहुवलिकमध स्तिमितगतयोधन्याः, चपलगतयश्चपलसुखदुःखम । नाभिः गम्भीरा प्रद लाभिनः, तिर्यग्गतयस्त्वधन्याः स्खलनाश्चाङ्गक्षिणा वृत्तोत्सङ्गिनी लोमसिरावर्तवर्जिता प्रश-| विस्फोटिनश्चाप्रशस्ताः । तथा, अतिगौरमतिस्यते, गर्ताकृतिरनुन्नता सुखदुःखकरी, विषमो कृष्णमतिदीर्घमतिहस्वमतिकृशमतिस्थूलमतिलोनताऽनायुष्या, स्वल्पाकृतिरनपत्या, विदेशस्था मशमलोमशमतिमृद्वतिकठिनं च शरीरेष्व(रम)प्रव्राजयति, बृहती गम्भीरोन्नताऽऽधिपत्याय । | प्रशस्तमुच्यते । तथा बालानां रुषितरुदितस्वप्ननाभ्या प्रायुर्व्याख्यातः । पार्श्व वृत्ते मांसले प्रजागरक्रोधहर्षविसर्गादानपतिस्थैर्यगाम्भीर्यास्निग्धे अलोमसिरे प्रशस्येते, लोमसिरे प्रव्राज णि युक्तानि गुणाधिकानि प्रशस्यन्त इति ॥६॥ येते । पृष्ठं सममुपरिविशालमसिरमलोमकमनाव- वृद्ध०१४ ! म भने मन तकं प्रशस्यते, मध्ये निम्नमा युष्मता, निर्भग्नं (खाय-५गना) नम यता, पाता, दुःखभागिनां, संक्षिप्तमनायुषां, लोमशममैत्राणा- सुपण मने तin Palana यात मल्पापत्यानां च । लोमस्कन्धो वणिग्भारजीवी | अधिपति स्वामी अथवा ज्यांय समबहार कितवो रङ्गजीची वा, शुष्कांसो दरिद्रः, तावुभौ | थाय छे. 13 नपाय तो माया थाय दीर्घायुषो कदाचित् प्रव्रजेतामपि; स्निग्धांसः | छे. रेणावा तथा aim नमवाणानु कर्षकः, पीनांस आढ्यः, कठिनांसः शूरः, शिथि- आयुष iyाय छे. रिद्रन नप से लांसोऽस(श)क्तः; उन्नतांसः पुमान् प्रशस्यते, छी५२वी धान्यना शतवीमाकृतिभ्रष्टांसा कन्या; विपरीते तदगुणहानिः । कक्षा- पाय छे. हुभियान। न सूपा वन्नती प्रथलौ पीनौ सव्यञ्जनौ प्रशस्येते. विप-डाय छे. दार-यारना नसण्याना रीतावधन्यौ, भृशलोमशौ च नारीणाम् । तथा । જેવી ગંધવાળા હોય છે. ધોળા અને ગોળ बाहू आनुपूर्योपचितौ गूढारत्नी दीर्धी जानु-नवाणानुमायुष टू डाय छे. शटेस। स्पृशौ प्रशस्येते, सिराततावायुष्मता, पक्ष्म (स)- सिरायेा नारा पराधीन डाय छे. वन्तौ प्रजावताम् , अलिरावप्रजानां, तिर्यसिरौ | निमा व्यसनी दु:भी थाय छे. कृच्छ्रजीविनां, तिलघन्तौ प्रव्राजयतः, मशक- | अत्यत गाण भने नाना ना सुम लक्षणवन्तौ कलहाय । मणिबन्धने स्थूले पुंसः | नागवे. मटनमाणात मध्यम स्थितिप्रशस्येते, तनू स्त्रियाः । उभयोरेव तिस्रो यव- २३ छ. म मोटा, घोणा भने पङ्क्तयोऽच्छिन्नाः प्रशस्यन्ते, प्रथमा धन्या, | यू। नमाण सन्यासी थाय छे. द्वितीया मुख्या, तृतीया प्रजायुषे, सर्वाश्चेद-रना ५१ पुष्ट, सारी प्रतिष्ठावाणा-स्थिर विच्छिन्नाः स्निग्धा व्यक्तगम्भीरलिखिता आधि અને તળિયામાં ઊર્ધ્વરેખાવાળા હોય છે पत्याय, चतस्रो राजर्षेः, पञ्च षट् शतपुत्रस्य, તેઓ લાંબા આયુષવાળા અને ધનવાન सप्त देवनिकायानाम् , एकाऽपि चेदविच्छिन्ना व्यक्ता सुखायोपपद्यते ।..................... थाय छे. ना ५मा साथिया, ७, मण, शम, २, घाउ, थी, २थ, ५y શસ્ત્ર તથા માંગલિક પદાર્થોનાં ચિહ્નો હોય
SR No.032596
Book TitleKashyapsamhita Athva Vruddhajivakiya Tantra
Original Sutra AuthorN/A
AuthorMarich Kashyap Maharshi, Girijashankar Mayashankar Shastri
PublisherSasthu Sahitya Vardhak Karyalay
Publication Year1970
Total Pages1034
LanguageGujarati
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy