________________
३४०
કાશ્યપ સંહિતા-સૂત્રસ્થાન
१२ना नयी श छ ? वी मनुष्योना असिरे अलोमिके प्रशस्येते, शुष्कस्थूलसिरासत्वा eai डाय छ ? मने मनुष्योना लोमशे विपरीते, वैधव्यकयौँ तु नारीणाम् । माहेमा सत्वानु उत्तम तथा निहित जानुनी च गूढे धन्ये। ऊरू मांसोपचितौ गूढसिरौ सक्षय डेय, ते ५५५ मा५ मडी ४१1. 3,४ श्लक्ष्णौ प्रशस्येते। स्फिची निर्वृत्तावलम्बो......
सवानश्यपनु अथन निर्बणावलोमशावविषमौ प्रशस्येते, शुष्कावनपञ्चावदानवचनं श्रुत्वा प्रोवाच कश्यपः ।
पत्यानां, लम्बी प्रधाननाशाय, महान्तौ पौश्चकृत्स्नं लक्षणविज्ञानं सत्वं निन्दितपूजितम् ॥५॥ ल्याय, अल्पको शीलवताम् । कुकुन्दरी गम्भी__वृद्ध ९५२नसोमा पांय | रावलोमशौ प्रविभक्तौ समौ प्रशस्येते, लोमशौ प्रश्नी पूच्या छ, ते सामी (मावान)
प्रव्रज्याय, प्रदक्षिणावर्ती तु धन्यौ, विपुलौ दीर्घाકશ્યપ મનુષ્યના શરીરમાં જે શુભ-અશુભ
युषां, श्लिष्टावनायुषाम् । जघनमुरसा तुल्यं લક્ષણો હોય છે, તેનું વિશેષ જ્ઞાન તેમ જ
प्रशस्यत इत्येके । कुमाराणामुरस्तु विशालतरं, માણસેનું ઉત્તમ સત્વ તથા નિંદિત સત્ત્વ
जघनं तु कुमारीणां, न तु मध्याय कल्पते । આમ સંપૂર્ણ કહેવા લાગ્યા. ૫
वृषणौ प्रलम्बो बृहतौ गौरस्य, कृष्णौ कृष्णस्य,
गौरौ रक्तस्य, श्यामौ श्यामस्य, रक्तौ लोमशी इह खल कुमाराणां वृद्धजीवक ! स्निग्ध
मध्यौ स्मृतौ, पीनौ प्रशस्येते, विपरीतौ दौर्भाग्यतनुश्लक्ष्णताम्रा नखा आधिपत्याय भवन्ति,
पुंस्त्वप्रजाहानिकरौ, स्वल्पावनायुषां, दुःखाय स्थूला आचार्याणां, राजीमन्तश्च दीर्घाश्चायुप्मतां,
चैके, गोखरहयाजाविकाकृती तु सुभगानामानिम्नशुक्तितुषाकृतयो दरिद्राणां, रूक्षा दुःख
युष्मतां च विज्ञेयौ । प्रजननं मृदु दीर्घमुच्छ्रितं भागिनां, पुष्पिता लुण्ठानां, श्वेता मण्डला अना
बृहत्ताम्रनिर्वृत्तमणि महाकोश महास्रोतः प्रशयुषां, स्फुटिता अस्वतन्त्राणां, विवर्णा व्यस
स्यते, तनु हस्वं लम्बि विकोशं श्वेतश्यावनिनां, समुन्नता निपिण्डान्ता अल्पाः सुखभागि
विसृतं वामावृत्तमप्रशस्तम्। मूत्रमनाविद्धमतनुकनां, विपुलैनचर्मध्यत्वमाह, स्थूलाः श्वेता विष
मनल्पमृजुवेगं प्रशस्यते, तद्विपरीतमतिगन्धि माश्च प्रवाजयन्ति । पादैः पीनः सुप्रतिष्ठितै
सवेदनमत्युष्णं विवर्णमनिमित्तकालमशब्दमप्रशरू_लेखैरायुष्मन्तो धनवन्तोऽधिपतयः, स्वस्तिक
स्तं; कन्यकानां च स्फालितमूत्रत्वमुभयोर्वाऽनलाङ्गलकमलशङ्खचक्रहयगजरथप्रहरणमङ्गलाङ्कितै
पत्यकरम् । योनिः शकटाकृतिरपत्यलाभाय, पीना राजानः, ताम्रः स्निग्धैः सुभगाः, उत्कु(क)टकैः |
सौभाग्याय, लम्बाऽपत्यवधाय, मण्डला व्यभिमध्यधनायुषः, श्वेतैरधनाः, अलेखैः परकर्मकराः,
चरणाय, उत्क्षिप्ताऽनपत्यत्वाय, सूचीमुखी दौर्भाबहुलेखैः रोगिणः, सुवृत्तश्लक्ष्णपाणिभिः सर्व
ग्याय, भृशविवृतसंवृतशुष्का लम्बा विषमा गुणोपपन्ना भवन्ति, हीनपाणिभिरनायुषः प्रजा
विलिङ्गा क्लेशलाभाय, मध्यनिबिडा कन्याप्रजनहीनाः, चिपिटाः पारदारिकाः । अङ्गलीनखपादै- नाय, उन्नता रमणीया मांसला पुत्रजन्मने, दर्दीधैर्दीर्घायुषो, ह्रस्वैर्हस्वायुषः। अङ्गुलीभिर्घना- व्यञ्जनवती च धन्या, अतिलोमशा वैधव्यकरी, भिर्भाग्यवन्तो, गूढपर्वाभि गिनः, स्थूलपर्वाभि- व्यञ्जनहीना त्वयशसे, पिल्लुमद्वसावती व्यभिराचार्याः,लोमशाभिरधनाः । खरपरुषत तुविषम- चारप्रव्रज्यायै । तथैव लोमराज्युभयतो मध्यमास्फटितमलिना पाणिरप्रशस्ता। उत्तर पाद- गता नातिघना प्रशस्यते, वैधव्यायातिस्थूला, मन्नतमसिरमलोमकं प्रशस्यते, विषम विपरीतं अतेस्थूलघनलोमा पौंश्चल्याय, अधोजाता दौर्भाच तस्कराणाम् । गुल्फो गूढावल्पावटो सिरौ ग्याय, नाभिमतिवृत्ता मध्यत्वाय । कुक्षी समुप्रशस्येते, धननाशायोल्वणो, विपुलौ परिक्ले- नतो प्रशस्येते, लोमशौ प्रव्रज्यायै, सिरालौ शाय । प्रजङ्घा तन्वी प्रशस्यते, स्थूला पतिपुत्र- कुभोजनाय, निन्नौ दारिद्रयाय, समौ मध्यत्वाय, द्रव्यसुखक्षयकरी स्तेनाय च । जो चानुद्छे दक्षिणोत्रती पुत्रजन्मने, वामोन्नती विपरीतौ।