________________
गर्भविन्यासविधानम्
गर्भविन्यासविधानम् देवानामालयादीनां द्विजातीनां च वक्ष्यते । गृहप्रामादि सर्वेषां गर्भविन्यासमुच्यते ॥ १॥ नानाद्रव्यमुसंपूर्ण गर्भ सर्वशुभप्रदम् । हीनद्रव्यमनैश्वर्य गर्भ तदशुभप्रदम् ॥ २॥ गर्भन्यासं तु तस्मात्तु निक्षिपेत्सम्यगुक्तवत् । गर्भावटस्थ निम्नं स्यादधिष्ठानसमोन्नतम् ।। ३ ॥ इष्टकरपि पाषाणेश्चतुरनं समं भवेत् । जलं संपूर्य(सृत्य) तन्मूले तस्यान्तं सर्वमृत् क्षिपेत् ॥ ४ ॥ मद्यद्रिमृत्तिका चैवं वल्मीकस्य तु मृत्तिका । कर्कटावटमृद्भिश्च स्थलितलमिति स्थित(तम्) ॥ ५॥ समुद्रतीरमृद्भिश्च वृक्षशृङ्गस्य मृत्तिका । गोखुराप्रमूव चैवं तु दश(सप्त)मृत्तिका ॥ ६ ॥ सवें मध्यदेशे तु पीनकं तं (पद्मकन्द) विनिक्षिपेत् । इन्द्रे चोत्पलकन्दंतु याम्ये कौमुदकन्दकम् ॥ ७ ॥ पश्चिमे न्यस्य सौगन्धिं काकोली(कली) तु चोत्तरे । सस्योपरि विन्यसेदष्टधान्यं यथाक्रमम् ॥८॥ शालिमीशानके न्यस्य ब्रोहिं प्राग्दिशि विन्यसेत् । कोद्रवं चामिकोणे तु कङ्ग याम्ये तु विन्यसेत् ॥६॥ मुद्गं नैर्मृत्यकोणे तु मा प्रत्यग्विनिक्षिपेत् । कुल(लोत्थं वाम(यु)कोणे तु तिलं विन्यस्य चोचरे ॥ १०॥ सस्य चोपरि निक्षिप्य मजूषान्तं विनिर्मितम् ।। सन्मानं चैकभूमादिद्वादशाचं(न्त) बलानि(ना) वै ॥११॥
20