________________
६२
मानसारे
जन्मादिहस्तमेवेोक्तं शान्तिकार्थशके (दिशर) भेदमुत्तुङ्गम् । एकादिद्विभूम्यन्तं कल्पग्रामस्य हर्म्यके भवति ।। ६४ ॥
एकादित्रिभूम्यन्तं प्राहारकस्य चालयं प्रोक्तम् । एकादिचतुस्ततान्तं पट्टभाऊ ( भाजः ) चालयमिति कथितम् ॥ ६५ ॥
त्रिवलाद्यष्टतलान्तं नरेन्द्रस्य चातयं प्रोक्तम् ।
त्रितलादिनवतलान्तं महाराजस्य भवनमुदितम् ।। ६६ ।।
पथ्यतलाद्यर्कान्सं चक्रवर्तिहर्म्य स्यात् ।
एकादित्रितलान्तं युवराजस्म चालयं प्रोक्तम् ।। ६७ ।। सामन्वप्रमुखानां चैकादित्रितलपर्यन्तं स्यात् । सुद्रभूपस्य सर्वेषामेकादित्रितलभूमिपर्यन्तम् ॥ ६८ ॥
स्थपतिस्थापकानां तु गभस्तिकादिकं ( दीनां ) तु यूथकानां च । द्विजातिशरायां तु ए(चै)कद्वित्रितलपर्यन्तम् ॥ ६६ ॥ मैवजयिनां (प्रजातीनां ) चैव शालैकद्वित्रितलपर्यन्तम् । गजाश्वादिशाखानां तलमेकं कर्तव्यं प्रोक्तम् ॥ ७० ॥ देवानामपि सर्वेषां हम्यैकाद्यन्तं भूपतीनां चैव । अन्य[त्]सर्वजातीनां नवतलं कुर्यात्तदालयै प्रोक्तम् ॥ ७१ ॥ क्षुद्रालयमेत्रेाक्तं क्षुद्रात्क्षुद्रमानसंयुक्तम् । क्षुद्रदेवालयं सर्व पूर्ववज्जानादिकमिदमुदितम् ।। ७२ ।। मण्डपं नवतलं कुर्याद्भवनमन्य ( नं मध्य ) रङ्गं वाधिमण्डपाकारम् । एतत्तु भूमिसम्बं पुरायैः सर्वैस्तन्त्रवित् (द्भिः) प्रोक्तम् ॥ ७३ ॥
इति मानसारे वास्तुशास्त्रे भूमिनम्बविधानं नाम पकादशोऽध्यायः ।
[अध्यायः
128
132
136
140
144