________________
124242
भूमिम्बविधानम्
सप्तत्रिंशतिहस्तादि (दो) पढधिकाष्टापञ्चहस्तान्तम् । पञ्चदशविपुलं प्रोक्तं क्रमात्पूर्ववत्पश्वधोत्सेधम् ॥ ५१ ॥ द्रं मध्यममुत्कृष्टं रवितलमेतत्तन्त्रवित्कुर्यात् । एतज्ज्ञातिवशात्प्रोक्तं छन्दादीनां शान्तिकोत्सेधम् ॥ ५२ ॥ क्रमतत्रिपादमर्धकरं पादं चेदं संकल्पमाभासमिदम् । क्षुद्रमध्यमादुत्कृष्टं क्रमात्पूर्ववद्धस्त संख्येन (संख्यया) ।। ५३ ।। एवं त्रिविधमानेन हर्म्य (य) संकल्प्य तन्त्रविधिज्ञैः । उत्तुङ्गपूर्वकादि पूर्ववत्क्रमतः [ कथ्यते ] ॥ ५४ ॥
द्विगुणपादमाधिक्यमथवार्धाधिक्यमुत्तुङ्गम् ।
शान्तिका शक (दिशर) मुत्तुङ्ग (ङ्ग) त्रिपादमाधिक्यमुच्छ्रयं वापि ॥ ५५ ॥
पौष्टिकतुङ्गमानं विभजेदष्टभागमेवं स्यात् ।
तस्मात्शमाधिक्यं द्वित्यंशादधिकं वाथ ।। ५६ ।।
एतेषां सर्वमुत्तुङ्गं जात्यादिहर्म्यमिदमुदितम् । देवतालयानां नृपाणां शालागोपुरे (ए) वमुत्तुङ्गम् ॥ ५७ ॥ शान्तिकादिशरभेदं विस्तृतात्सेधं गण्यं क्रमतः । एतद्विपरीतं चेत्कर्ता(र्तुः) च मरणं भवति ॥ ५८ ॥ तस्माद्धर्म्यतुङ्गान् [ न ] परिहृत्य शिल्पिभिस्तन्त्रैः । नृणां शालानां तु सर्वेषां तदुत्सेधम् [ कथ्यते ] ॥ ५६ ॥ गोपुरायां तु सर्वेषां शिरोन्तं [वा ] शिखान्तकं [ वापि ] । द्वारशाखासममुत्तुङ्गं द्वितीयं चान्तं शिखान्तं वा ॥ ६० ॥ द्वारशोभ (भा) समुत्सेधमन्योत्तरान्तं वा शिखान्तं चैव । शान्तिकात्पौष्टिकादेतं (वं) विधं गोपुरात्तुङ्गं स्यात् ॥ ६१ ॥ अथवा हर्म्यमानेन विश्वग्भूमानं वक्ष्यते क्रमतः । षट्पञ्चहस्तमारभ्य वृद्धा द्वित्रिहस्तेन [च] ।। ६२ ।
सत्रिचतुर्नवत्यन्तं कन्यसास्त्रियं त्र्यं मानम् । एतद्द्द्वादशभूम्यन्तं जन्मादिपूर्वेह कान्तं (स्तूपिकान्तं) स्यात् ॥ ६३ ॥
६१
100
104
108
112
116
120
124