________________
मानसारे काननोधानसंयुक्तं नानाजनगृहान्वितम् । क्रयविक्रयविद्भिश्च वैश्यरवेशसंमि(संयु)तम् ॥२७॥ देवसप्तसमायुक्तं पुरमेतत्प्रकथ्यते । प्रस्यान्ते राजनिलय नगरीवि तमि(दि)ज्यते ॥२८॥ नदीपर्वत त्]प्रान्ते [च] शूद्रालयसमन्वितम् । महाप्रावृतसंयुक्तं खेटमुक्तं पुरातनैः ।। २६ ॥ परितः पर्वतैर्युक्तं नानाजातिगृहैर्वृतम् । सर्वप्रचारसंयुक्तमेतत्खवटमीरितम् ॥ ३० ॥ खेटखवटयोर्मध्ये सर्वमध्या(या)लयान्वितम् । वप्राभावस्वते (त्वे तु) तत्तु कुब्जकमुदाहृतम् ॥ ३१॥ प्रब्धितीरप्रदेशे तु नानाजातिगृहैर्वृतम् । वणिग्जातिभिराकीर्ण क्रयविक्रयपूरितम् ॥ ३२ ॥ रौर्वीपान्तरैर्नित्यैः(रानीतैः) क्षोमैः कर्पूरकादिभिः । एतत्पत्तनमाख्यातं वप्रायतसमन्वितम् ॥ ३३ ॥ अन्यभूपालभूम्यन्ते युद्धारम्भक्रियान्वितम् । सेनानामयुतानां च पृतनाभिः समन्वितम् ॥ ३४ ॥ तदेतच्छिविरं प्रोक्तं तन्त्रविद्भिः पुरातनैः । नानाजनैश्च संपूर्ण भूपहर्येण संयुतम् ॥ ३५ ॥ बहुरक्षसमोपेतमेतत्सेनामुखं भवेत् । नदीपार्थाद्रिसंयुक्तं भूपालालयसमि(संयु)तम ।। ३६ ॥ बहुरक्षसमायुक्तं नित्यं सन्नृपसंयुतम् । स्थानीयं सर्वविद्वद्भिः प्रोक्तं बहुसुखावम् ।। ३७ ॥ समुद्रा(द्र)तटिनीयुक्तं तटिन्या दक्षिणोत्तरे । वथिग्भिः सह नानाभिर्जनयुक्तं जनास्पदम् ॥ ३८ ॥ नगरस्य प्रतितटे ग्राहकैश्च समावृतम् । क्रयविक्रयसंयुक्तं द्रोणान्तरमुदाहृतम् ॥ ३६॥ महाप्रामसमीपे तु तुल्लकग्रामसंयुतम् । तगामोत्तरनावादम(तनगरं स्यादाश्रयाद)प्रहारोपजीविनाम् ।। ४०॥