________________
ភ
४८
मानसारे
सामान्तरे देशे वैश्य संघैस्तदालयम् । तत्तत्पैशाचकपदे सर्व (र्व) कार्योपजीविनाम् || २२३ ।। महारथ्यायताः सर्वे (र्व:) क्रयस्य विक्रयस्य च ।
तत्रैव[च] द्वय(द्वि)पतं स्यान्महारा६ (ज) वासं युतम् ॥ २२४ ॥ बाह्ये प्राकारसंयुक्तं परितः परिखान्वितम् । महारथ्यावशात्तेषां महाद्वारं प्रकल्पयेत् ।। २२५ ॥ चतुर्भिस्तु (चतुर)ष्टकं वाऽपि द्वादशद्वारमेव च । शेषं तु पूर्ववत्कुर्यात्प्रस्तरेत (रं) तन्त्रवित्तमः ॥ २२६ ॥ प्रामकार्मुकविन्यासलत्तणं वक्ष्यतेऽधुना । विस्तारसममा याममायाधिकमथाऽपि वा ।। २२७ ॥ पतनं वा [s] खेटकं वा खर्वटं वा प्रकल्पयेत् । पत्तनं वैश्यसंघ स्याच्छूद्र संघं तु खेटकम् || २२८ ।। प्र (पृथुलेोमं (ले। म्नश्) च संघं स्यात्खर्वटं तत्प्रकीर्तितम् । नदीतीरेऽब्धितीरे वा कार्मुकं च ( चापि ) विन्यसेत् ॥ २२६ ॥ रथ्याद्यैश्चैकसन्धिः स्यात्पश्चिमान्तर्गतस्त ( तरगं त ) था । दति पूर्वके रथ्यामुत्तरे पूर्वकेऽपिच ॥ २३० ॥ दक्षिणे पश्चिमे वाऽपि रथ्या क्षेत्रवशादुधः । तयोर्वीधि ( थ्योः) बाह्ये तु कार्मुकाकारवत्पृथक् । २३१ ।। एकद्वित्रिचतुष्पथ्ववीथिरे ( थी मे ) वं प्रकल्पयेत् । रथ्या सर्वा द्विपक्षं ( चा ) स्यात्तिर्यङ्गार्ग यथेच्छया || २३२ ।। चतुर्दितु पृथक् प्राज्ञश्चोक्तवत्पद ( दं) विन्यसेत् । प्रामाकारवशात्सर्व कारयेच्छास्त्रवित्तमः || २३३ ॥ स्थापयेदीश्वराद्यैः (दींश्च) देवै : ( वान् ) प्रागुक्तदेशत: । यथेष्टद्वार संयुक्तं वप्रयुक्तया ( क्तं ) विनाऽथवा ।। २३४ ।। यत्तु रथ्याद्वयोर्( द्वय )मध्ये विष्णुस्थानं प्रकल्पयेत् । एतद्वामस्य सन्धिश्चेत्तद्देशे शङ्करालयम् ।। २३५ ।। रथ्याविरहितस्थाने विष्णोर्वाऽपि शिवालयम् । विष्णु (प्यो ) र्निरीचणं वास्तुवा ( द्वा )रात्परा डुखे शुभम् || २३६ ।।
[चध्यायः
448
452
456
460
464
468
472