________________
४२
मानसारे
कर्णे वाऽपि दौवारि [के] सुब्रह्मण्यालयं भवेत् । अथवा जिनालयं स्यात्सुगतालयमेव च ॥ १३६ ॥ चतुर्दितु विदित्वा (व) पि मध्ये वैनायकालयम् । गन्धर्व () भृङ्गराजे वा भार्गकारालयं भवेत् ॥ १४० ॥ मुख्ये वाऽथ च भल्लाटे सा ( स ) रस्त्यालयं भवेत् । श्रदिता वा मृगे [वापि ] लक्ष्मीभवनकं स्मृतम् ॥ १४१ ॥ तत्रैव भुवनादेवीहर्म्यमेवं प्रकल्पयेत् ।
यारस्य बहिरङ्गे रक्षार्थ भैरवालयम् ॥ १४२ ॥
राचसे पुष्पदन्ते वा दुर्गायाश्चापि चालयम् । तद्वामस्य बहिः सौम्ये कालि (ली ) काष्ठं प्रकल्पयेत् ॥ १४३ ॥ प्रामात्क्रोशावसानं स्यात्पूर्वे वा चोत्तरेऽपि वा ।
तत्र चण्डालावासः स्याश्चोत्तरे च श्मशानकम् ॥ १४४ ॥ ग्रामस्य चान्तरे बाह्ये प्रेतभूतांशदण्डकम् । ग्रामस्य परिता बाह्ये रक्षार्थ व प्रसंयुतम् ॥ १४५ ॥ तद्बहिः परिखायुक्तं परितेो वप्रवेदिकैः
चतुर्दित्तु चतुष्कोणे महाद्वारं प्रकल्पयेत् ॥ १४६ ॥ वृत्तं वा चतुरश्रं वा वास्तुखाकृतिवप्नयुक् । पूर्वद्वारमथैशाने चाग्निद्वारं तु दक्षिणे ॥ १४७ ॥ पितुर्द्वारं तु तत्प्रत्यग्वायोद्वीरं तथोत्तरम् । पूर्व पश्चिमयोर्द्वतत् (तंत्र) सूत्रं तु योजयेत् ॥ १४८ ॥ दक्षिणोत्तरयद्व तत्र देशे विशेषतः । दक्षिणेत्तरकं सूत्रं विन्यसेच्छिल्पिवित्तमः ॥ १४६ ॥ तस्य सूत्रान्ततत्पूर्वे हस्तं तद्दार (रं) मध्यमे । एवं दयिता द्वारं तद्धि वा ( द्वा) रौ तथेोक्तवत् ॥ १५० ॥ उत्तरे द्वार (रं) तत्सूत्रात्प्रत्यग्हस्तावसानकम् । चतुर्दिक्षु चतुद्वारं युक्तं वा नेष्यते बुधैः ॥ १५१ ॥ पूर्वे पश्चिमके वाऽपि द्वारमेतत् (मेकं ) द्वयोर (यम) पि । परित चतुरश्रामाद्वारं कुर्यात्तु सर्वदा ।। १५२ ।।
[चध्यायः
280
284
288
292
296
300
304