________________ ग्रामलक्षणम् 308 312 316 एतत्सर्व महाद्वारमुपद्वारमिहोच्यते / नागे वाऽपि मृगे वाऽ[प्य]थादितिश्चाता चौ)दितोऽपि वा // 153 / / पर्जन्ये वाऽन्तरिक्ष वा पूपे(पूष्णि) वा विथते वा / गन्धर्वे भृङ्गराजे वा सुग्रोवे वाऽसुरे,थवा // 154 / / यथेष्टमेवमुपद्वारं कुर्यात्तलक्षणोक्तवत्र्यादुक्तलक्ष्मवत्)। मुख्यके वाऽथ भल्लाटे मृगे चोदितोऽथवा // 155 / / जयन्ते वा महेन्द्रे वा सत्यके वा[ऽथ] मृशेऽथवा / एवमेवं जलद्वारं कुर्यात्तत्र विचक्षणः // 156 / / ब्रह्मणे वाऽनिदेशे वा मित्रे वा मण्डपं भवेत् / भूधरे चासुरे वाऽपि सभास्थानं प्रकल्पयेत् // 157 // नन्द्यावर्तमिति प्रोक्तं तन्त्रविद्भिः पुरातनैः / पद्माख्यं(ख्य)वास्तुविन्यासलक्षणं वक्ष्यतेऽधुना / / 158 // दीर्घ(दैर्घ्य )मायसमं कृत्वा वाह्य व सुवृत्तकम् / चतुरष्टाश्रकं वाऽपि षडयं वा विधीयते // 156 // चण्डितं स्थण्डिलं वाऽपि यथेष्टं पद(दं) विन्यसेत् / शूलषलाति(धि )राज्ये च नरालंय प्रकारयेत् // 160 / / तहे(तत्तहे)शे स[व]दा स्थाप्यं मण्डपं वा सभा भवेत् / बहिः(हिश्व) सर्वरथ्येषु( रथ्यासु ) पक्षरावर्तकेषु(कास) च // 161 // चतुः(तुष)पञ्च च षट् सप्त चाष्टकं वाऽथ वीथिका / मध्ये वीथिं विना कुर्याच्चतुर्दिग्द्वारकल्पनम् / / 162 // एवं तु पद्मविन्यासं शेषं प्रागुक्तवन्नयेत् / स्वस्तिकस्यापि विन्यासलक्षणं वक्ष्यतेऽधुना // 163 // यत्तदायामविस्तारे न्यसेत्परमशायिकम् / तत्पैशाचपदे चैव रथ्या तत्परितस्तथा // 164 // तस्यान्तः स्वस्तिकाकारं विन्यसेच्छिल्पि(ल्प)वित्तमः / प्राक्प्रत्यक् च समायामं वास्तुमध्ये तु वीथिका // 165 // दक्षिणोत्तरमायाम पूर्वमध्ये तु वीथिका / वीथीम् एतन्यं प्रोक्तं तन्मध्ये कर्करीकृतम् // 166 // 320 324 928 389