________________
अिध्यायः
224
228
232
मानसारे सप्तक(काः) वा तथा रथ्या वा [यथा] विशालं तथा न्यसेत् । दक्षिणे प्रथमारथ्ये(मरथ्यायां) वैश्यकानां तु वेश्मानि ॥ १११ ।। वारुणे चक्रवर्ती स्यादेवमालयस्य विधिः । प्रय मित्रपदे चैव जयन्ते रुद्रजये तथा ॥ ११२ ।। एवं राजगृह प्रोकं तत्रैव(व) योधकालयम् । नैर्ऋत्ये च पदे देशे श्रीकराणां तु हर्म्यकम् ।। ११३ ॥ सामन्तप्रमुखादीनामसुरे सोष्ट(शोष)केऽपि च । तत्रैवामात्यहम्यं स्यात्स्वामिकालयमेव च ।। ११४ ॥ पुरोहितालयं सुप्रावे पुष्पदन्तपदेऽपि च । दौवारिकश्च सुप्रीवे रक्षका[ग] लयं भवेत् ॥ ११५ ॥ गन्धर्व रोगशोषे वा वाद्यकाचादेरालयम् । सत्रैव गणिकारीना नृत्तयोग्यादिरा(दिका)लयम् ॥ ११६ ॥ वायव्ये वा नरे(नागे) वाऽपि स्थपतीनां तथालयम् । नागे चाथवा मुख्ये वा नेत्ररत्नकरालयम् ॥ ११७ ॥ उत्तरे शल्यशालाश्च [तत्र] कश्चयासका(कञ्चककारा)लयम्(यं वा) । अदितिश्योदितश्चैव वैद्यकादितथा दीनामा)लयम् ॥ ११८ ॥ ईशे वाष जयन्ते वा प्रामरक्षित]कालयम् [च] । महेन्द्र वाऽथ सत्ये वा कीर्णकारालयं भवेत् ।। ११६ ।। मृशे वा चान्तरिक्ष वा प्रा(चा)हूयक्रम(कर्म)हर्यकम् । एवं प्रथमावरणे द्वितीयावरणमुच्यते ॥ १२० ॥ तेनोपजीविना वासश्रेणितो(त उत्तरवीथिके ।
त्रैव नानाहय स्यात्कुखालालयमेव च ।। १२१ ॥ मत्स्योपजीविनां वास(सं) मांसव्यापारिकादीनां च । पश्चिमे वाऽऽलयंश्रेणिः किराताना तु दक्षिणे ॥ १२२ ॥ माग्नेये वायवे वाऽपि रजकस्याखयं भवेत् । दक्षिण पूर्वदेशे वा नृत्तकाराज्यं भवेत् ।। १२३॥ उत्तरे वा नैर्शते वाऽपि सूति(चि)कारालयं भवेत् । एवं द्वितीयावरये तृतीयावरणो(णमु)च्यते ॥ १२४ ॥
236
240
244
248