________________
196
200
204
ग्रामलक्षणम् एकत्रिपञ्चसप्तयो(सप्त)वीधी(थ्यः) पूर्वाध पक्षयुक् । एकद्वित्रिचतुष्पश्चमार्ग वा परिकल्पयेत् ।। ६७ ॥ एवं बहिर्गतं मार्ग तत्र पक्षं न कारयेत् । पक्षयुक्ता तु वीथी स्यात्पक्षहीन तु मार्गकम् ॥६॥ महामार्ग तु सर्वेषां(वासा) वीथीनां कर्करीकृतम् । मध्येषां तु[ध्य एषां] यथारज्जुः(ज्जु) तुद्रमार्ग प्रयोजयेत् ॥ ६ ॥ त्रिचतु:(तुष्)पश्चदण्ड वा वीथीनां विस्तृतिर्भवेत् । षट्सप्ताष्टदण्डं वा नन्दपतीशभानुषु(नुं वा) ॥ १०॥ केचि(काश्चि)द्रथ्या विशालाश्च सर्वेषां तत्समं तु वा । महामार्गविशालं [7] यद्वीथीनन्दसमं तु वा ॥ १०१॥ महारथ्या(मार्ग)समं मध्ये वीथी विस्तारमिष्यते । मध्ये(वीथी) समं तु मध्ये [च मार्गमेवं विशालकम् ।। १०२ ॥ तदष्टांशोनमेवं वा त्रिपादं चार्धमेव वा। अन्यासां सर्ववीथीनां यथातत्सममेव वा ॥ १०३॥ तत्समं(सर्वासां) वा त्रिपादं वा महामार्ग(ग)विशालकम् । तन्त्रिपादा तु विस्तारं क्षुद्रमार्गविशालकम् ।। १०४ ॥ एवं विन्यासमुद्दिष्टं भूसुराणां तु योग्यकम् । अथाष्टाधिकं पञ्चाशदष्टोत्तरशतं तु वा ॥ १०५॥ त्रिंशतैर्(त्रिशत)वप्रसंख्या(विप्रसंघ) च प्र(चाप्य)ष्टोत्तरसहस्रकम् । सहस्रत्रयव(वि) वा सहश्च चतुष्टयम् ॥ १० ॥ दे(द)वमनु तु मानुष)पैशाचे भूसुरान्(सुरैः) परिपूर्णकम् । एवं मङ्गलमाख्यातं यस्तु वास्तुर्(स्तुं) विनिर्दिशेत् ॥ १०७ ।। नृपवैश्यादिजातीनामेवं चेत् पुरमुच्यते । वैश्यशूद्रादीनां योग्यमप्रहारं प्रशस्यते ॥ १०८ ॥ एवं मर्त्यपदेनान्तः भूसुराणां गृहान्वितम् । देवमानुषपैशाचे यद्राजगृहमेव च ॥ १० ॥ वत्पैशाचपदे वैश्यशूद्रजात्यादिकालयम् । . पैशाचे [च द्विरथ्या वा त्रिचतुष्पश्चषडेव वा ।। ११० ॥
208
212
216
920