________________
]
प्रामलचणम्
अथवा कृतकृत्या च कर्णयुक्तम (क्ता चा)थापि च । ईशानादिचतुष्कर्णे मठं वा मण्डपं तु वा ॥ ६६ ॥ तत्रैव सत्रशाला वा प्रा ( चाSS) मेये पानीयमण्डपम् । अन्यधर्मालयं सर्व यथेष्टं दिशिता (तु) भवेत् ॥ ७० ॥ अन्तरथ्ये चतुष्क गुरोरेवं मठं भवेत् । रक्षार्थ वप्रसंयुक्तं परितः परिखान्वितम् ॥ ७१ ॥
चतुर्दिसु महाद्वारो ( रमु )पद्वारमुक्तत्रद्भवेत् महारथ्या [या ]मालयं कुर्यात्सर्वकर्मोपजीविनाम् ॥ ७२ ॥
दक्षिणे वैश्यशूद्राणामालयं (य) श्रेणिरेव च ।
इन्द्रे (न्द्रश्चाग्नि(ग्निस् ) तयोर्मध्ये गोपाल श्रेणिरेव च ।। ७३ ।। तद्बहिश्चैव गोशाला रचार्थ व प्रसंयुतम् । पितृवारुणयोर्मध्ये वस्त्रकर्मकरालयम् ॥ ७४ ॥ तद्बहिः सूचिकहर्म्य तत्र चर्मकरालयम् । वायुवरुणयेोर्मध्ये कर्मकरालयं भवेत् ।। ७५ ।। तद्बहिश्वालयं कुर्यान्मत्स्यमांसोपजीविनाम् ।
(म्या) वायु (युस् ) तयोर्मध्ये श्रीकराणामालयं भवेत् ॥ ७६ ॥
तत्र वैद्यालयं वाऽपि म (चा) म्बष्ठकालयमेव च ।
तस्य बाह्यप्रदेशे तु वल्कलैः फ (लका) र्मयालयम् ॥ ७७ ॥
तत्र तैलोपजीविनां गृहश्रेणिं प्रकल्पयेत् ।
प्रामस्य वप्र ( प्रं ) तद्वाह्ये किचिहूरो ( रे उ ) तरे (रस्यां दिशि ॥ ७८ ॥ वैष्णव्याश्चाथ चामुण्डा[ या ] प्रा (चा) लयं कारयेदुधः । तस्माद्दूरे तु देशे च चण्डालकुटिकान्वितम् ।। ७३ ।। जनावासमिदं प्रोक्तं प्रामाद्वाह्य प्रदेशके ।
दक्षिणे पश्चिमे वाऽपि नैर्ऋत्ये वाऽपि देशके ॥ ८० ॥ खानपानादिकं (क) योग्यं तडाकं कल्पयेत्ततः । शेषं तु शास्त्रमार्गेण कारयेच्छिल्पि (ल्प ) वित्तमः ॥ ८१ ॥ नन्द्यावर्तस्य विन्यासलक्षणं वक्ष्यतेऽधुना । पूर्वोदण्डमानेन विस्तारायामकल्पनम् ॥ ८२ ॥
३७
140
144
148
152
156
160
161