________________
अिध्यायः
112
116
120
मानसारे उपद्वारा(रस)क्वत्कृर्याद्विष्णुधिष्ण्यं तु पश्चिमे । वद्रामस्य बहिर्वाऽपि वरुणे च पदे तथा ॥ ५५ ॥ मित्रे चैव पदे चापि विष्णुमूर्ति यथेष्टकम् । ईशे शङ्कर(1) संस्थाप्य पर्जन्ये चोदिते तथा ॥ ५६ ।। अन्तर्वाऽपि बहिर्वाऽपि यथेष्टक(एं) शिवहर्म्यकम् । एतदडकमित्युक्तं भूसुराणां तु योग्यकम् ॥ ५७ ॥ द्वादशैर्वि(शवि)प्रसंघ वा चतुर्विशतिभूसुरान् । पञ्चाशटिजसंघेश्च प्र(घ)ष्टोत्तरशतं तु वा ॥ ५८ ॥ त्रिशतद्विजसंधैर्वा द्वादशं चेति मानिनाम् । बनान्तरे पर्वते वा तथा चाश्रममीरितम् ॥ ५६ ॥ चतुर्विशतिसंघ चेद्यतीनां प्रामयोग्यकम् । एतत्तु नदीतीरे वा पुरमेतत्प्रकथ्यते ॥ ६॥ पञ्चाशहीचितानां तु नगरं तु(तत्) प्रशस्यते । प्रष्टोत्तरं [च] पञ्चाशद्हस्थानां तु मङ्गलम् ॥ ६१ ॥ विकरि (निकर)शतसंघेश्च कोष्ठमेवं प्रकथ्यते । मन्येषां विप्रसंघेश्च यथेष्टं नाम [प्र]कल्पयेत् ॥ १२ ॥ अन्यान्यनुक्त[क्तानि] सर्वेषां शास्त्रमार्गेण कारयेत् । सर्वतोभद्रविन्यास(स)लक्षणं वक्ष्यते धुना ॥ ६३ ॥ चतुरश्रसमाकारं मण्डूक(क)पद(दं) विन्यसेत् । अथवा स्थण्डिलं वाऽपि मध्ये तद्ब्रह्ममण्डपम् ॥ ६४॥ अथवा देवताहर्म्य विष्णोऽथ शिवस्य वा। तपस्विनां यतीनां च पाषण्डाश्रमिणां तथा ॥६५॥ ब्रह्मचारी(चारिणा) तथा योगिनां संधैर्यथेच्छया । एकद्वित्रिचतुष्पचारथ्या वा परितस्तथा ॥६६॥ एकपलान्तरथ्या च बाथरथ्या द्विपक्षयुक् । पैशाचान्तपदैः सर्वैस्तेन वीची प्रकल्पयेत् ।। ६७ ॥ पैशाचेशान्तराले महादिक्पाल(लो) बहिरिष्यते । पचद्वीथी द्विपक्ष(सा) स्यानन्द्यावर्ताकृतिस्तु वा ॥ ६८ ॥
124
128
132
186