________________
बलिकर्मविधानम् पूतनायै तिलं पिष्टं विदायें खवणाशनम् । परकियै(परक्यै) मुद्रसारं च ए(में)वं तु बलिरिष्यते ॥ २७॥ एवं तु पूजयेदेवान् प्राम्ययेद्र(प्रामस्य र)क्षणार्थकम् । ब्रह्माया(दिरा)दावपवश्चेति चतुर्देवपदे स्थितम्(त:) ॥२८॥ प्रन्याश्च देवताः सर्वे(वा.) पदबाये स्थिवाः सदा । इह प्रामस्स रक्षार्थ सुप्रसमा भवन्तु ते ॥ २६ ॥ इति मन्त्र समुचार्य प्रार्थयेदलिदेवताः । बलिकर्मविधाने तु स्थपतिः स्वं शिवं स्मरेत् ॥ ३०॥ किमर्थमेततू(द)सुराणा(र)भूतप्रेतोपशान्तये । प्रकृत्वा बलिकर्मन्तु(म तु) विन्यस्तं समचावयम(च समुषयम्) ॥३१॥ विन(ना)श्यति(a) वदा भूमिः राचसैरविदाम्पैः । तदोषापगमार्थ तु बलिकर्म समाचरेत् ॥ ३२ ॥ उक्तमार्ग पलिं(लि)कर्म कुर्वतो प्रामशम्भुनिलयादिभिः सदा। पुष्टि[स]तुष्टिरपि शान्तिर्मङ्गलं सर्वदा भवति कर्तृभक्तिः ॥ ३३ ॥
इति मानसारे वास्तुशास्त्रे बलिकर्मविधानं नाम परमोध्यायः।