________________
36
मानसारे
[प्रध्याय: पर्जन्यस्य तु खत्रोक्तं पुष्पं च नवनीतकम् । दत्वा ज(याज)यन्ताय बलिं पुष्पकोष्ठ(पिष्टं) महेन्द्रके(न्द्राय) ॥१३॥ मधुगन्धो(न्धे) भास्करः(राय) स्यात्सत्याय मधुरे(ध्वे)व च । नवनीतं भृशस्योक्तं गगने(नाय) च ततो बलिम् ॥१४॥ हारिद्रचूर्णमाषान्त दुग्धाब्य(ज्य) सा(त) गरस्य तु घुवतीरं तथा पाग्नेः परमानं तु पुष्णिक(नं पूष्णस्तवा) ॥ १५ ॥ वितणे स्यात्तु (यस्स तु) पकार्य राक्षसत्यं तु मांसकम् । सामानं तु सरं प्रोकं बलिं चा(लिश्चा)न्तकरस्य वै ॥१६॥ प्रगुरुं गन्धकं चैव गन्धर्वस्य बलिं क्षिपेत् । पारावारझष(पो) राजस्म बलिरिष्यते ॥ १७॥ दभ्योदनं मृणमोक्तं नैर्मृत्ये तु (त्यस्य) बलिं त(विस्त)तः । तिखपिण्डोदनं प्रोक्तं बीजं दौवारिके(क)बलि(लिः)॥१८॥ सुग्रीवे(वस्य) मोदकं प्रोक्तं पुष्पदन्तम(न्ताया)तःपरम् ।। पुष्पतोयं बलि दत्वा(यात) पायसानं तु वारणे(पं)॥१६॥ प्रसुरस्य बलि(ली) रक्त शोषे(पस्य) तिलतण्डुखम् । रोगस्य गुष्कमत्स्यं स्यादरिद्रौदनं मारुतः ॥२०॥ नागस्यैव बलिं खाज (लिलाजा) धान्यचूर्ण हि मुख्यक(माख्यकः)। गुडौदनं च भलाटे(भाबाटः) क्षीरानं तु शखाधराः (शाशधरः) ॥ २१ ॥ मृगे(गस्य) शुष्कमास (तु) मोदकं देवमन्तरे (देवान्तरस्य)। तिलपुष्पं बलिं दत्वा (दद्यादु)दितस्य फलं भवेत् ॥ २२ ॥ दुग्धौदनमाज्यं चैव भवेन्मत्स्य(स्यो) बलिं त(लिस्त)तः । सवित्रे वामथा(वाथ धा)न्य च स(सा)वित्रे कर्त(गुड)तीयकम् ॥ २३ ॥ बन्ध(सर्व)मेतत् स(च) बलिन्द्र(बलिमिन्द्राय) मुद्रफले(लमि)न्द्रराजके(काय)। मार्ष रुद्रवलिं दत्वा मा(यान्मा)स रुद्रजये(याय) तथा ।। २४ ॥ गुवानमापवत्स्याश(स्याय) च कुमुदं मुद्गौदनम् । अपवलिमिति प्रोक्तं (लिरित्युक्तो) न पदा(द) बलिं इहो(लिरु)च्यते ।। २५ ॥ प्रजङ्गस्य(क्योः ) मांसं च मृगमांस तथैव च। रक्तमिनं बलिं दत्वा(यात्तु) पापराक्षसस्ये(स्या इ) ति स्मृतम् ॥ २६ ॥ 2
40
48