________________
७]
पदविन्यासलक्षणम्
सत्यं च श्वेतवर्ण च भृङ्गेशं धूम्रवर्णकम् ।
नीलवर्ण चान्तरिक्षं च द्विभुजं च द्विनेत्रकम् ॥ १११ ॥ दण्डं पाशं च शूलं च वरदं च यथाक्रमम् । शेषं च पूर्ववद्धत्वा सर्वाभरणभूषितम् ।। ११२ ।। पूषं च (षाणं) रक्तवर्ण च वितथं [च] पीतवर्णकम् । गृहचतं कृष्णवर्ण [च] वस्त्रकं रक्तपीतकम् ॥ ११३ ॥ गदा (दां) शूलश्व (लं च) शक्ति (क्तं च) त्रयः पाशैौ समुद्धृता । शेषं पूर्ववदुद्दिष्टं कण्डम कुटान्वितम् ॥ ११४ ॥ गन्धर्व रक्तवर्ण च भृङ्गस्या जनवर्णकम् ।
मृशस्य धूम्रवर्णं च शेषं प्रागुक्तवद्भवेत् ।। ११५ ।। दौवारिक: (कं) श्यामवर्ण सुग्रीवं रक्तवर्णकम् । पुष्पदन्तं तथा कृष्णं गदापाशोद्धृतं तथा ।। ११६ ॥ शेषं पूर्ववदुद्दिष्टं वत्रं च मकुटद्वयम् । असुरं कृष्णवर्ण च शेोषस्य धूम्रवर्णकम् ॥ ११७ ॥ रोगं च कृशरूपं स्याद्रक्ताक्षी (चं) श्वेतवर्णको (कम् ) । शूलं कपालं चोद्धृत्य शेषं प्रागुक्तवद्भवेत् ॥ ११८ ॥ भुजङ्गानं नागस्य पीतवर्णकरद्वयम् । मुसलं शूलमुद्धृत्य सर्वाभरणभूषितम् ॥ ११६ ॥ मुख्यं गजमुखं चैव द्विभुजं मकुटान्वितम् । रक्तवर्णांशुकोपेतं श्यामवर्णशशोभितम् ॥ १२० ॥ पाशाङ्कुशता हस्तौ सर्वाभरणभूषितम् ।
भार्ट मेषवक्रं च जयं (शेषं) तत्पूर्ववद्भवेत् ॥ १२१ ॥ मृगस्य मृगवक्रं च मृगवर्णानि (र्य च) मौलिका (कम्) । शूलं च खेटका ( कम ) द्धृत्य प्र (चा) दितिं नीलवर्णक ( का ) म् ॥ १२२ ॥
खङ्गं कपालमुद्धृत्य मकुटाभरबान्वित ( ता ) मू ।
उदितं रक्तवर्ण च सिंहवक्रं गदाधरम् ॥ १२३ ॥ शेषं प्रागुक्तवात्वा चैव प्रोक्तं पदेऽमरात् । चरकी श्वेतवर्णा च विदारी रक्तवर्णका ।। १२४ ।।
२७
224
228
232
236
240
244
248