________________
168
172
176
पदविन्यासलक्षणम् सर्वाभरणसंयुक्तं परहस्तौ चाजधारिणा(धृताब्जको)। पूर्वे च त्वभयं(य) सर्वे () वरदं(दो) वामहस्तकौ ॥३॥ एवमार्यदेवस्य [च] ध्यात्वा धेनुश्च पूर्ववत् । श्वेतवर्ण चतुर्हस्तं परे पाशाङ्कशौ धृतौ ॥८४ ॥ शेषमा(षं तथा)र्यवत्प्रोक्तं ध्यात्वा देवं विवस्वत(न्त)म् । श्यामवर्ण(र्णः) तु मित्र(त्रः) स्याच्छेषं पूर्ववदाचरेत् ॥ ८५ ॥ भूधरं हेमवर्ण तच्चाजपाशापरं (रे) करे । शेषं प्रागुक्तवद्धयात्वा वास्तुभूतोपरिस्थितम् ।। ८६ ।। द्विभुजं च द्विनेत्रं च करण्डमकुटान्वितम् । श्वेतवर्णातिरिक्ताक्षं हेमवर्णांशुकाम्बरम् ।। ८७ ॥ सर्वाभरणसंयुक्तं वरदं चाङ्कशोधृतम् (च धृताहुशम)। अपवत्समिति प्रोक्तं चापवत्साश्च(स्यं च) रक्तकम् ॥ ८८ ॥ शेषं प्रागुक्तवद्धयात्वा समिन्द्रं (सवित्र) रक्तवर्णवत् । द्विभुजान्तं समुद्धत्य शेषं तत्पूर्ववद्भवेत् ।। ८६ ॥ साविन्द्र(त्र) श्यामवर्णां(ण) वा (च) रक्तवस्त्रोत्तरीयकम् । इन्द्रस्य रक्तवर्ण च चेन्द्रराजस्य हेमवत् ।। ६०॥ सर्वाभरणसंयुक्त(क्तं) रौप्य( रूप)दृष्टिसमन्वितम् । शेषं पूर्ववदुद्दिष्टं ध्यात्वा शेषं तु पूर्ववत् ॥ ६१ ।। रुद्रौ च रक्तवर्णी च द्विभुजौ च त्रिनेत्रको । त्रिशूली वरदा चैव चर्माम्बरोत्तरीयकम्(कौ) ॥ १२ ॥ जटामकुटसंयुक्तौ सर्वाभरणभूषिता । वृषारूढा (ढं) सदेवी च व्याघ्रचर्माम्बरा (२) तथा ॥ ६ ॥ श्वेतवर्णनिभं चैव सर्वाभरणशोभितम् । दक्षिणे च करे ८वं(ढक्कां) हरिणीं वामके करे ।। ६४ ॥ अभयं पूर्वके सव्ये वरदं वामहस्तके । ईशमूर्तिमिति ध्यात्वा रक्तवर्ण च शीष्पतम् (शचीपतिम् )। ६५ ।। द्विभुजं च द्विनेत्रं च र(त)थैरावतवाहनम् । बराङ्कुशधरं देवं सर्वाभरणभूपितम् ।। ६६ ॥
180
184
188
192
4