________________
मानसारे विमाने त्रिगृहे वाऽपि मण्डपादीनि(दौच) वास्तुके । प्रामादीनां च सर्वेषां मानयेन्मानसूत्रकम् ॥५१॥ तत्प्रमाणस्य परितो हस्तद्विहस्तमा(म)धिकम् । . तत्तत्सूत्रावसाने च शङ्कमेवं प्रतिष्ठितम् ॥ ५२ ॥ गर्भसूत्रस्य कर्णैश्च द्विद्विशङ्कु निखानयेत् । चतुर्दिक्षु चतुःशङ्कु जन्मनिष्क्रमणार्थकम् ॥ ५३ ॥ चतुष्कर्णेश्व कर्णैश्च चतुःशड(कु) समायुतम् । एवं महार्थकं कुर्याच्छदारु प्रवक्ष्यते ॥ ५४॥ . खदिरं चादिमेदं च मधूकं सारिणी तथा। प्रन्यैश्च सारवृत्तैर्वा खातं( त )शहुरिति स्मृतम् ॥ ५५ ॥ एकविंशाङ्गुलं वाऽपि चैकपञ्च(पञ्चविंश)त्यङ्गुलायतम् । खातं शङ्कमिदं मुष्टिमानं तत्परिणाहकम् ॥५६॥ मूलं तु सूचिवत्कुर्यान्मूला[द]प्रक्षयक्रमात् । गृहीत्वा वामहस्तेन स्थपतिस्थापकावुभौ ॥ ५७ ॥ शकु दक्षिणहस्तेन लोष्ट(ष्ट्र) संगृह्य ताडयेत् ।। प्रत्येकमष्टसंख्या च प्राङ्गखो वाप्युदनखः ॥ ५८॥ शङ्कस्थापनकाले तु ब्राह्मणैः(यः) स्वस्तिवाचक(न)म् । कुन्मिङ्गलघोषैश्च समज्या(माज्य:) पूजयेत्ततः ।। ५६ ॥ एवं नैतिकोणे तु(यादा) स्थपत्याशश्व तक्षकम्( कः)। पश्चान्मङ्गलघोपैश्च सर्वशः(डून) प्रहारयेत् ॥ ६० ॥
इति मानसारे वास्तुशास्त्रे शङ्कस्थापनविधानं नाम पठाध्यायः ।