________________
१२
मानसारे
कर्षचात्पूर्वदिवसे अनस्वाश्चैव(नङ्ग्राहय) लाङ्गलम् । कौतुक बन्धनं चादी कर्षणार्थम ( खाया ) धिवासितम् ॥ २७ ॥ कुर्यातदुक्तवद्विद्वान्वक्ष्ये लाङ्गललक्षणम् । बन्धुरं खादिरं चैव निम्बं च सरलं तथा ॥ २८ ॥ सरकतीरिणी चैव लाङ्गलं (ल) वृच्चमि ( च इष्यते । एकहस्तं तु दीर्घ स्यात्सपादाद्यर्धमेव च ॥ २६ ॥ त्रिचतुष्पथ्यमानं वा लाङ्गलं (ल) मूलविस्तृतम् । तस्याया मार्ध तन्मध्ये (र्धमध्ये च) किंचिद्वक्रं सकर्यकम् ॥ ३० ॥
मूलमष्टाश्रकं चार्धत्रपट्ट वेणुपत्रवत् ।
तस्य मूले तदुपरि वेणु प्रवेशयेत् ॥ ३१ ॥ वेणुदण्ड त्रिहस्तं स्याद्दीर्घता (₹) यथाबलम् । पुच्छायाम [म]ध्यर्धकरं मूलतारं शराङ्गुलम् ॥ ३२ ॥ अथवा सपादहस्तं च हस्तं वा पुच्छदीर्घकम् । पुच्छा तु द्विमात्रं तु हलमूलावसानकम् ॥ ३३ ॥ कालं वाऽपि युक्त पुच्छं घनं भवेत् । पुच्छमू (लं) विशेषेण पद्मपत्रेण भूषितम् ॥ ३४ ॥ त्रिचतुष्पञ्चषण्मानं पुच्छाप्रे यदीर्घकम् । उत्सेधं द्वित्रिमात्रं वा सर्वालङ्कारसंयुतम् ॥ ३५ ॥ मष्कील तत्र कुल योजयेत्तचकेन तु । सार्धद्विहस्तमानेन युगायामं प्रकल्पयेत् ॥ ३६ ॥ त्रिचतुष्पभ्वमात्रं वा मध्यपट्टविशालकम् । तयोरप्रविस्तारं द्वित्रिय (त्र्य)ङ्गुल[क]मेव च ॥ ३७ ॥
(वद्धि युगमानं स्यान्मध्याप्रान्तक्षयं (य) क्रमात् । तस्यार्ध च द्वयोरिछद्रैरनन् (द्विच्छिद्रान्तेऽनडुद्) बन्धार्थकं भवेत् ॥ ३८ ॥ युगमध्ये द्वयोर्वाऽपि लाङ्गलं चापि बन्धयेत् । सुमुहूर्ते सुलग्ने च कर्षणं तु समारभेत् ॥ ३६ ॥ मनङ्काहौ स्थपतिश्चोभौ(तिश्च) गन्धपुष्पैः खलङ्कृता (ताः) । पञ्चाङ्गभूषण (यः) शिल्पी श्वेतवखोत्तरीयवान् ॥ ४० ॥
[ चध्यायः
56
60
64
68
72
76
80