________________
ง
भूमिसंग्रहः
पूजयेत्पायसान्नेन प्रभाते तु ततः सुधीः । वापीसमीपे नियतं (तः) समाहितमनाः शुचिः ॥ १३ ॥ प्राचीत्वरिक्(चदिक्) (शरस्ये ( ९ ) तद्दर्भास्तरण भूतले । महाक्षोणि विवर्धस्व धान्यैश्च साधनैरपि ॥ १४॥ उत्तमं शुष्क मास्थाय मङ्गलं (ल) भवते ( त्यै) नमः । मन्त्रमेतज् (तं) जपन्पश्चादुपवासमुपक्रमेत् ॥ १५ ॥ प्रभाते तु परीक्ष्येमं (क्षेत) रूपं स्थपतिभिः सुधीः । किंचिच्छेषं जलं प्रेक्ष्य गृह्येतं (ह्यतां ) मङ्गलाय वै ।। १६ ।। शोषितं धनधान्यानां चयं लिने विनाशितम् ।
परितस्तु मृदा गर्ते पूरिते मध्यमा मही ॥ १७ ॥
मही हीनं (ना) मृदा हीना चोत्तमा च ( चापि चाधिका ।
प्रेक्ष्य कर्तु (कर्ता तु ) तन्मध्ये प्रदक्षिणचरोत्तरम् ( ( उत्तमम् ॥ १८ ॥ कामधेनुसमां क्षोणीं स्वीकुर्यात्तु विभूतये । कर्षणार्थ बलीवर्दलक्षणं वक्ष्यतेऽधुना ॥ १६ ॥ श्वेतकं कपिलं चैव रक्तपीतं तथैव च । बलीवर्दस्य चै (र्दानामे) तेषामेकैकं तु शुभावहम् ॥ २० ॥ एकस्य (कं च) वर्णसांकर्य वर्जयेद्दण्डलाञ्च्छनम् । प्रधा(घः) शृङ्गमतिशृङ्ग(ङ्ग) विपरीतं तु [वि] वर्जयेत् ॥ २१ ॥ प्रतिबालं च वृद्धं तु वर्जयेद्योननं (द्योजने) मतम् । बलि (ली)वर्द दष्टविन्दुं दुष्टदृष्टिं च वर्जयेत् ॥ २२ ॥ हस्वपुच्छं चक्रखुरं बलहीनं च वर्जयेत् । छिन्नश्रोत्रं भग्नदन्तं पङ्गुपादं च वर्जयेत् ॥ २३ ॥ चतुष्पाद|प्रयोः (प्रे च) शृङ्गं मूल (शृङ्गमूले) मध्यलखाटके । स्वभावेन श्वेतवर्णमाबद्धतिलकं तथा ॥ २४ ॥
पुष्पनेत्रं च रक्तं च बन्धं चायतेचणम् । अनस्पान्न (नड्डाहं न) त्यजेद्विद्वान्सूत्रं कुर्याद्विलचणम् ॥ २५ ॥ शृङ्गा खुराप्रे च कुर्यात्स्वर्णेन गोलकम् ।
फा (भा) लपट्टे तथा क कनकैश्चाप्यलङ्कृतम् ।। २६ ।।
११
28
32
36
40
44
48
52