________________
मानसारे
[पध्यायः
भूपरीक्षाविधानम् भूमिसंग्रहणं सर्व(भूपरीक्षाविधानं च) शास्त्रे संक्षिप्यतेऽधुना। तदुक्ताकारनादादिवर्णैर्युक्तं महीतलम् ॥ १॥ खोकृत्य शिल्पिकुशलो बलिं दत्वा यथाविधि । पुण्याहं वाचयेत्पश्चातूर्यमङ्गलनिस्वनैः ॥ २ ॥ गच्छन्तु सर्वभूतानि राक्षसा देवता अपि ।। अस्मात्स्थानान्तरं यायात्कुर्यात्पृथ्वीपरिग्रहम् ॥ ३॥ जप्त्वा म(पेन्म)न्त्रमिमं पश्चाद्विहिते कुम्भपरिग्रहात् । स्थापयेत्सर्वबीजानि गोमयाक्तानि रूषिते ॥ ४ ॥ प्रेक्ष्य सस्यात्पछवानि निविडानि निरवग्रहात् । तत्र धेनुवृष[भ]नववत्सांश्वाऽपि निवेशयेत् ॥ ५ ॥ पश्चात्पादक्रमैर्वगै साघ्राणैः समन्वितम् । संघुष्ट(टं) वृषभध्वान[र] धवले(ली)भूतलूषितम् ॥ ६ ॥ यवप्रस्थसमेतैश्च पततीवत्सक्रमतः । गोमयालेपितं पश्चाद्गोष्ठकैश्च निषेवितम् ॥ ७॥ रोमन्थोद्गारपुलकैः शोभितं गोष्पदैरपि । खच्छोदकसमाक्रान्त(न्त) गोगन्धैश्च मनोहरम् ॥८॥ एवं शुभदिनोपेतं तारकाविषयैरपि । सुमुहूर्ते सुकरणे सुलग्ने सुपिद्वितिखितैः(सुविपश्चिद्भिः)॥६॥ विप्रैश्च पश्चात्पुण्याहं कारयेत्सर्वमङ्गलम् । भूतल (ल)खननं कुर्याद्व(द्वा)स्तुमध्ये लयावधि ॥१०॥ चतुरनं तूपहितो(त) हस्तमात्रं तु निम्नकम् । ह(वा)रिचत्वारि परितः समं संक्षिप्य चोच्छ्रयम्(छूितम्) ॥ ११ ॥ पूजयित्वा(येत्तु) यथाशास्त्रं प्रणम्य रू[प]पाम्बिकाम् । सर्वरमजलेश्चैव गन्धपुष्पाक्षतैरपि ॥१२॥