________________
भूपरीक्षाविधानम् कूमता वर्तुला च त्रिकोण(या) वजसन्निभा । प्रबनानां गृहेरछाया कर्मकारगृहैर्वृता ॥ १३ ॥ चतुष्पथा चैक(च त्रि)पथा द्विपथा पत्तना(न)पथा। मृदङ्गसदृशं(शा) गर्तखगवन्मुखोपमम(पमा) ॥ १४ ॥ झषता(झषो)पम(मा) चतुष्कोणा[सर्वत्र] प्रभावृक्षकम् (का)। सालेर्युक्त(का) चतुष्कोणैः(णेषु) चैत्यपादपसंकुलम(ला) ॥ १५ ॥ महासाश्रिता वाऽपि शालस्योद्यानमेव च । वराहमर्कटप्राय(या) रुद्रभूश्चा(द्राणामा)धर्म तथा ॥ १६ ॥ उलूखल(कानां) काननानि पञ्चाकृतिशूर्पणम(सर्पाणां च)। पाञ्चजन्य(न्या) खगप्रायविडाला खचरोपमा ॥ १७ ॥ वेश्म गौलि(री)निभिः(भा) चापि क्षुद्रजन्तूष(न्तु तूप)रापि । वास्तुशास्त्रविदां विधानं तदेवं स्यादू(द्व)र्जितम् ॥ १८॥ बहुद्वारप्रवेश(शां) च वर्मविद्धं (द्धा) च वर्जयेत् । इत्थंभूतेऽपि वास्त्वादी मोहात्कर्म करोति यः ।। १६ ।। तडु(स दुष्कृतस्य सिन्धुः स्यात्तस्माद्विजा(बीज)धरा वरा । स(सा)हि सोदरवस्तु स्याद्वर्णिनी(द्वर्णा) बहुरसा बहु(हुः) ॥ २० ॥ बीजाभिवर्धिनी मधुप्रतैर्मुगनाभिसुगन्धिनी । सकलशिल्पिवरैरपि संस्कृता [सकललक्षणा] ॥ २१ ॥
इति मानसारे वास्तुशास्त्रे भूपरीक्षा(मिसंग्रह)विधानं नाम चतुर्थोऽध्यायः।