________________
मानसारे
[अध्यायः
भूमिसंग्रहविधानम् भूपरीक्षाविधिं(भूमिसंग्रहणं) वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना। दक्षिण पश्चिमे चैव चोन्नतं चतुरश्रकम् ॥ १ ॥ तद्वस्तु जायते वाऽपि देवानां मनुजः(ज)क्रमात् । तुरङ्गद्विरद(द)वेणुं(ए)वीणासाक(ग)रदुन्दुभिः ॥२॥ धेनुभिश्च समायुक्त(क्ता) किं च पुनागजातिभिः । सरसीरहधान्यैश्च पाटलीपुष्पगन्धकैः ॥ ३ ॥ संयुक्त(क्ता) सर्वबीजानां वर्धन (ना) चैकवर्णयुक् । निविडा(ड) स्निग्धसंयुक्ता सुखसंस्पर्शना भवेत् ।। ४ ।। श्रोवृक्षनिम्बसे(म्बा शोकैः संयुक्तं(क्ता) सप्तपर्णकः । सू(चू )तैश्चापि वृ(वि)षवृक्षः संयुक्ता च समस्थले (ला) ॥५॥ धवलं रक्तवर्ण च स्वर्ण कृष्णं कपोतकम् । षडत्रैश्च समायुक्ता सर्वसम्पत्प्रदा धरा ॥६॥ दक्षिणावर्तसलिला [प्रदक्षिणाकारा वर्णनैः । मानवाचलिमानेन दृष्टिनीला मनोहरा ॥७॥ कृमिवल्मीकरहिता निर्मषी निष्कपालिनी । निरस्थि(स्थिः) सूक्तिसिकतारन्ध्रवर्जा शुभावहा ॥८॥ पृथग्विधैश्च शूलैश्च स्थाणुमिश्च मही धृता । सकर्दमितवाराही विलेक(का) सरसंयुतम्(युता) ॥६॥ निस्तुषा निर्विभूतिश्च शर्करारहिता अपि(तापि च)। सा भूमिः बामणादीनां वर्णानां संपदावहा ।। १० ।। मधुतैलाज्यगन्धाश्च(च) दग्धदुर्गन्धिनी च या। भण्डजमीनगन्धैश्च(न्धा च) शवगन्धैश्च(न्धा च) वर्जिता ।। ११ ॥ नृपप्रासादसंयुक्ता समाचैत्यसमीपगा। सकण्टकतरो (तरुणा) युक्ता द्रुमशाल[य]संकुला ॥ १२॥